कूज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूज् [kūj], 1 P. (कूजति, कूजित) To make any inarticulate sound, hum, coo, warble; कूजन्तं राम रामेति मधुरं मधुराक्षरम् Rām.; पुंस्कोकिलो यन्मधुरं चुकूज Ku.3.32; Ṛs.6.22; R.2.12; N.1.127; कूजत्त्क्लान्तकपोतकुक्कुटकुलाः V.2.

To moan, groan.

To fill with sounds, to blow or breathe (the flute); सहपशुपालबलश्चुकूज वेणुम् Bhāg.1.21.2. -With नि, परि or वि to coo, to make an indistinct noise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूज् cl.1 P. कूजति( perf. चुकूजKum. iii , 32 etc. ) , to make any inarticulate or monotonous sound , utter a cry (as a bird) , coo (as a pigeon) , caw (as a crow) , warble , moan , groan , utter any indistinct sound AV. vii , 95 , 2 MBh. R. etc. ; " to fill with monotonous sounds " , etc. See. कूजित; to blow or breathe (the flute) BhP. x , 21 , 2.

"https://sa.wiktionary.org/w/index.php?title=कूज्&oldid=287096" इत्यस्माद् प्रतिप्राप्तम्