कूटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटकम्, क्ली, (कूट् + संज्ञायां कन् ।) फालम् । इत्य- मरः । २ । ९ । १३ ॥

कूटकः, पुं, (कूट् + ण्वुल् ।) कवरी । इति त्रिकाण्ड- शेषः ॥ मुरानामगन्धद्रव्यम् । इति शब्दमाला ॥ (पर्व्वतविशेषः । यथा, भागवते । ५ । १९ । १७ । “भारते ऽस्मिन्वर्षे सरिच्छैलाः सन्ति बहवः” । “त्रिकूट ऋषभः कूटकः क्रौञ्चः सह्यः” इति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटक¦ पु॰ कूट--ण्वुल।

१ मुरानामगन्धद्रव्ये शब्दमा॰

२ कवर्य्यांत्रिका॰

२ फाले न॰ अमरः। कूट--संज्ञायां कन्

४ पर्ब्बत-भेदे पु॰।
“त्रिकूटऋषभः कूटकः क्रौञ्चः मह्यः” इत्यादिभा॰

५ ,

१९ ,

१७ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटक¦ mfn. (-कः-का-कं) Unfair, fraudulent. n. (-कः) A ploughshare. m. (-कः)
1. A braid or tress of hair.
2. A perfume: see मुरा। E. कूट् to cut, and क्वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटक [kūṭaka], a. Fraudulent, false, base (as a coin); Y.2.241.

कम् Fraud, deceit, trick.

Elevation, prominence.

The body of a plough, a plough-share.

कः A braid or trees of hair.

A perfume.-Comp. -आख्यानम् an invented tale; a tale containing passages of ambiguous meanings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटक mfn. base (as a coin) Ya1jn5. ii , 241

कूटक m. a braid or tress of hair L.

कूटक m. N. of a fragrant plant L.

कूटक m. of a mountain BhP. v , 19 , 16

कूटक n. elevation , prominence , projection L. (See. अक्षिक्)

कूटक n. " a ploughshare " , or " the body of a plough( i.e. the wood without the ploughshare and pole) " L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. in भारतवर्ष. भा. V. १९. १६.

"https://sa.wiktionary.org/w/index.php?title=कूटक&oldid=496950" इत्यस्माद् प्रतिप्राप्तम्