कूटकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटकः, पुं, (कूट् + ण्वुल् ।) कवरी । इति त्रिकाण्ड- शेषः ॥ मुरानामगन्धद्रव्यम् । इति शब्दमाला ॥ (पर्व्वतविशेषः । यथा, भागवते । ५ । १९ । १७ । “भारते ऽस्मिन्वर्षे सरिच्छैलाः सन्ति बहवः” । “त्रिकूट ऋषभः कूटकः क्रौञ्चः सह्यः” इति ॥)

"https://sa.wiktionary.org/w/index.php?title=कूटकः&oldid=128035" इत्यस्माद् प्रतिप्राप्तम्