कूटागार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटागारम्, क्ली, (कूटं आगारं गृहम् ।) वडभी । तत्पर्य्यायः । चन्द्रशालिका २ । इति त्रिकाण्ड- शेषः ॥ स्त्रीणां क्रीडागारम् । इत्यादिकाण्ड- टीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटागार¦ न॰ कर्म्म॰।

१ मृषागारे,

२ चन्द्रशालिकायाम्,च(लिघिर)

३ क्रीडागृहे च त्रिका॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटागार¦ n. (-रं) An upper room, an apartment on the top of a house. E. कूट a peak, आगार a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूटागार/ कूटा m. n. an upper room , apartment on the top of a house R. Mr2icch. Car. etc.

"https://sa.wiktionary.org/w/index.php?title=कूटागार&oldid=496967" इत्यस्माद् प्रतिप्राप्तम्