कूड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूड् [kūḍ], 6 P. (कूडति, कूडित)

To graze.

To become firm or solid.

To become fat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूड् cl.6 P. कूडति, to eat , graze Dha1tup. xxviii , 88 ; to become firm or fat or solid ib. ( v.l. कृड्).

कूड् (= 2. कूल्) cl.10 P. कूडयति(subj. 3. du. कूLअयातस्) , to burn , scorch RV. viii , 26 , 10 ; ( impf. अकूलयत्) AitBr. iv , 9 Kapisht2h. iv , 2.

"https://sa.wiktionary.org/w/index.php?title=कूड्&oldid=287473" इत्यस्माद् प्रतिप्राप्तम्