कूण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूण् [kūṇ], 1 U. (कूणयति-ते, कूणित)

To speak, converse.

To contract, close (said to be Ātm. in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूण् cl.1. कूणति, to contract , shrink , shorten Kpr. : Caus. P. A1. कूणयति, ते, to draw together , contract , close Dha1tup. xxxiii , 15 ; xxxv , 42 .

"https://sa.wiktionary.org/w/index.php?title=कूण्&oldid=287521" इत्यस्माद् प्रतिप्राप्तम्