कूपमण्डूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपमण्डूक¦ m. (-कः) A frog in a well, applied to a person of no enterprise, one who never leaves his home. E. कूप, and मण्डूक a frog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपमण्डूक/ कूप--मण्डूक m. ( g. पात्रेसमिता-दि)= -कच्छपPrasannar. Hit.

"https://sa.wiktionary.org/w/index.php?title=कूपमण्डूक&oldid=287659" इत्यस्माद् प्रतिप्राप्तम्