कूपी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपी, स्त्री, (कूप् + इन् ततो ङीप् ।) पात्रविशेषः । यथा, अजीर्णचिकित्सायां भावप्रकाशः ॥ “भावयेत् सप्तकृत्वस्तच्चणकाम्लजलेन च । ततः संशोष्य संपिष्य कूपीमध्ये निधापयेत्” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपी¦ स्त्री कूप--इन् ङीप्। (कूपो) स्नेहपात्रभेदे शब्दचि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूपी f. a small well W.

कूपी f. the navel W.

कूपी f. a flask , bottle W.

कूपी f. ([ cf. Gk. ?.])

"https://sa.wiktionary.org/w/index.php?title=कूपी&oldid=496988" इत्यस्माद् प्रतिप्राप्तम्