कूप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूप् [kūp], 1 U. (कूपयति-ते, कूपित)

To be weak.

To weaken.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूप् cl.10 P. कूपयति, to be weak , weaken Dha1tup. xxxv , 17.

"https://sa.wiktionary.org/w/index.php?title=कूप्&oldid=287752" इत्यस्माद् प्रतिप्राप्तम्