कूर्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्द् [kūrd], 1 U. (कूर्दति-ते, कूर्दित)

To leap, jump; फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव Mb.6.3.34.

To frolic; वव्रश्चुरा- जुघूर्णुश्च स्येमुश्चुकूर्दिरे तथा Bk.14.77,9;15.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्द् cl.1 P. A1. कूर्दति, ते( perf. चुकूर्दHariv. ; aor. अकूर्दिष्टBhat2t2. ) , to leap , jump MBh. vi , 101 Hariv. Bhat2t2. : A1. कूर्दते, to play Dha1tup. ii , 20.

"https://sa.wiktionary.org/w/index.php?title=कूर्द्&oldid=287953" इत्यस्माद् प्रतिप्राप्तम्