कृकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकरः, पुं, (कृ करणं सृष्ट्यादिकार्य्यं करोतीति । कृ + ट ।) शिवः । इति त्रिकाण्डशेषः ॥ (कृ इति क्षुतादिशब्दं करोतीति ।) शरीरवाह्यपञ्च- वाय्वन्तर्गतवायुविशेषः । यथा, -- “कृकरस्तु क्षुते चैव जवाकुसुमसन्निभः” । इति शारदातिलकटीका ॥ कृकणपक्षी । इति शब्दरत्नावली ॥ चव्यकम् । करवीरवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकर¦ पु॰ कृ इति शब्दं करोति। क्षुतकारके देहस्थे

१ वायौ।
“कृकर(ण)स्तु क्षुते चैव जवाकुसुमसन्निभः” पदार्थादर्शेयोगार्ण्णवः।

२ शिवे त्रिका॰

३ कृकणविहगे शब्दरत्ना॰

४ चव्ये (चै)

५ करवीरेवृक्षे च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकर¦ m. (-रः)
1. A name of SIVA.
2. One of the five vital airs, that which assists in digestion.
3. A kind of partridge: see कृकण।
4. A sort of pepper, (P. chavya.)
5. The oleander tree. E. कृक the throat, and र what gets or receives; or कृ imitative sound, and कर what makes, from कृ to make or do, affix अप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकर m. a kind of partridge(= कृकणSee. ) Sa1mavBr. R. iv , 50 , 2

कृकर m. a kind of pepper (Piper Chaba) L.

कृकर m. the fragrant oleander tree (?) L.

कृकर m. one of the five vital airs (that which assists in digestion) Veda7ntas.

कृकर m. N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=कृकर&oldid=497024" इत्यस्माद् प्रतिप्राप्तम्