कृकवाकु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकवाकुः, पुं, (कृकेन गलेन वक्ति । “कृके वचः कश्च” । उणां १ । ६ । इति कृकशब्द उपपदे ञुण् कश्चा- न्तादेशः ।) कुक्कुटः । इत्यमरः । २ । ५ । १७ ॥ (यथा, माघे ११ । ९ । “अनुनयमगृहीत्वा व्याज- सुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य- कल्ये” ॥) मयूरः । सरटः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकवाकु पुं।

कुक्कुटः

समानार्थक:कृकवाकु,ताम्रचूड,कुक्कुट,चारणायुध,दक्ष

2।5।17।2।1

दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः। कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकवाकु¦ पुंस्त्री कृकेण वक्ति वच--परिभाषणे ञुण् कश्च।

१ कुक्कुटे अमरः।

२ मयूरे,

३ सरटे च मेदिनी।
“कृकवाकोर्ध्वनिमाकर्ण्ण्य कल्ये” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकवाकु¦ m. (-कुः)
1. A cock, a gallinaceous fowl.
2. A peacock.
3. A li- zard, a chameleon. E. कृक the throat, वच् to speak, Unadi affix ञुण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकवाकुः [kṛkavākuḥ], 1 A cock; Rām.2.28.1.

A peacock.

A lizard. -Comp. -ध्वजः An epithet of Kārtikeya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकवाकु m. a cock VS. AV. MaitrS. etc.

कृकवाकु m. a peacock R. ii , 28 , 10

कृकवाकु m. a lizard , chameleon(= कृकलास) L.

कृकवाकु f. a hen Pa1n2. 4-1 , 66 Va1rtt.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a cock given by Vivasvat to his son Yama who was cursed by छाया, that his leg be full of sores; फलकम्:F1: M. ११. ११-17.फलकम्:/F cries out in presence of poisoned food; फलकम्:F2: Ib. २१९. १९.फलकम्:/F an emblem of कौमारी. फलकम्:F3: Ib. २६१. २८.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृकवाकु पु.
मुर्गा, शां.श्रौ.सू. 12.24.5 (उलूखल, मुसल, महनागनी)

"https://sa.wiktionary.org/w/index.php?title=कृकवाकु&oldid=497028" इत्यस्माद् प्रतिप्राप्तम्