कृच्छ्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृच्छ्रम्, क्ली, (कृन्तति सुखम् । कृति छेदने “कृतेश्छ- क्रू च” । उणां । २ । २१ इति रक् छश्चान्तादेशः ।) कष्टम् । (यथा, मनुः ६ । ७८ । “नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजन्निमन्देहं कृच्छ्राद्ग्राहाद्विमुच्यते” ॥ “मिवोपला वा समयावशूका कृच्छ्रेय सर्व्वेष्वपि भेषनं स्यात्” ॥ “रेतोविघातप्रभवे तु कृच्छ्रे समीक्ष्य दोषं प्रतिकर्म कुर्य्यात्” ॥ इति चरके चिकित्सास्थाने २६ अध्याये ॥) तद्वति त्रि ॥ कृन्तत्यनेन पापमिति । सान्तपनादि- व्रतम् । इत्यमरः । २ । ७ । ४२ ॥ (यथा, याज्ञवल्क्ये । “गोमूत्रं गोमयं क्षीरं दधिसर्पिःकुशोदकम् । जग्ध्वा परेह्न्युपवसेत् कृच्छ्रं सान्तपनं चरन्” ॥) स्मृतौ व्रते पुंलिङ्गोऽप्ययम् ॥ पापम् । इति मेदिनी ॥ मूत्रकृच्छ्ररोगः । इति राजनिर्घण्टः ॥ (“हरीतकीगोक्षुरराजवृक्ष- पाषाणभिद्धन्नयवासकानाम् । क्वाथं पिबेन्माक्षिकसंप्रयुक्तम् ॥” इति वैद्यकचक्रपाणिसङ्ग्रहे मूत्रकृच्छ्राधिकारे ॥ व्यसनम् । यथा, रामायणे ४ । १४ । १४ । “अनृतं नोक्तपूर्ब्बं मे चिरं कृच्छ्रेऽपि तिष्ठता । धर्म्मलोभपरीतेन न च वक्ष्ये कथञ्चन” ॥)

"https://sa.wiktionary.org/w/index.php?title=कृच्छ्रम्&oldid=128155" इत्यस्माद् प्रतिप्राप्तम्