कृतकृत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतकृत्यः, त्रि, (कृतं निष्पादितं कृत्यं कार्य्यं येन सः ।) निष्पन्नकर्म्मा । समाप्तकार्य्यः । यथा, माघे । २ । ३२ । “कृतकृत्यो विधिर्मन्ये न वर्द्धयति तस्य ताम्” ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतकृत्य¦ mfn. (-त्यः-त्या-त्यं)
1. Having done or discharged anything to be done.
2. Having accomplished or attained any object.
3. Contented, satisfied. E. कृत done, and कृत्य what was to be done; also कृतकर्त्तव्य, कृतकार्य्य, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतकृत्य/ कृत--कृत्य n. what has been done and what is to be done Up.

कृतकृत्य/ कृत--कृत्य mfn. one who has done his duty or accomplished a business R.

कृतकृत्य/ कृत--कृत्य mfn. one who has attained any object or purpose , contented , satisfied with( loc. R. vii , 59 , 3 ) AitUp. Mn. MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २४१. [page१-425+ २५]

"https://sa.wiktionary.org/w/index.php?title=कृतकृत्य&oldid=497035" इत्यस्माद् प्रतिप्राप्तम्