कृतज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतज्ञः, त्रि, (कृतं उपकृतं जानाति स्वीकरोति यः । ज्ञा + कः ।) मर्य्यादी । (यथा, मनुः । ७ । २०९--२१० “धर्म्मज्ञञ्च कृतज्ञञ्च तुष्टिप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ प्राज्ञं कुलीनं शूरञ्च दक्षं दातारमेव च । कृतज्ञं धृतिमन्तञ्च कष्टमाहुररिं बुधाः” ॥) कुक्कुरे, पुं । इति मेदिनी ॥ (पुं, विष्णुः । यथा, महाभारते १३ । १४९ । २२ । “अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतज्ञ¦ त्रि॰ कृतं कृतोपकारं जानाति ज्ञा--क।

१ कृतोपकारज्ञातरि

२ तत्प्रत्युपकारके।
“कृतज्ञेन सदा भाव्यम्” भा॰ शा॰

१७

३ अ॰।

३ कुक्कुरे पु॰ मेदि॰ स्त्रियां जातित्वेऽपिसंयोगोपधत्वात् टाप्। कृतं कार्य्यं जगत् जानातिज्ञा--क, कृतं कार्य्यं ज्ञआत्मा यस्य वा।

४ परमेश्वरे पु॰
“महर्षिः कपिलाचार्य्यः कृतज्ञोमेदिनोपतिः” विष्णु स॰
“कृतज्ञतामस्य वदन्ति सम्पदः” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं)
1. Grateful, remembering former aid or favours.
2. Observant of propriety, correct in conduct. m. (-ज्ञः) A dog. E. कृत what is done, and ज्ञ who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतज्ञ/ कृत--ज्ञ mf( आ)n. knowing what is right , correct in conduct MBh. xii , 104 , 6

कृतज्ञ/ कृत--ज्ञ mf( आ)n. acknowledging past services or benefits , mindful of former aid or favours , grateful Mn. Ya1jn5. etc.

कृतज्ञ/ कृत--ज्ञ m. a dog L.

कृतज्ञ/ कृत--ज्ञ m. N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=कृतज्ञ&oldid=497040" इत्यस्माद् प्रतिप्राप्तम्