कृतनिश्चय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतनिश्चय¦ mfn. (-यः-या-यं) Confident, sure, certain. E. कृत, and निश्चय certainly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतनिश्चय/ कृत--निश्चय mfn. determined or resolved on( dat. , loc. inf. or in comp. ) R. iii , 50 , 16 Bhag. ii , 37 etc.

कृतनिश्चय/ कृत--निश्चय mfn. resolute (as speech) Ka1d.

कृतनिश्चय/ कृत--निश्चय mfn. one who has ascertained anything , sure , certain.

"https://sa.wiktionary.org/w/index.php?title=कृतनिश्चय&oldid=497044" इत्यस्माद् प्रतिप्राप्तम्