कृतबुद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतबुद्धि¦ mfn. (-द्धिः-द्धिः-द्धि) Informed of one's duty, having acquired knowledge. E. कृत, and बुद्धि understanding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतबुद्धि/ कृत--बुद्धि mfn. of formed mind , learned , wise VarBr2S. KapS. v , 50

कृतबुद्धि/ कृत--बुद्धि mfn. ( अ-क्) Bhag. xviii , 16

कृतबुद्धि/ कृत--बुद्धि mfn. one who has made a resolution , resolved (with dat. [ Vikr. ] or inf. [ Hariv. ]) Mn. i , 97 (See. MBh. v , 110 ) and vii , 30 Ya1jn5. i , 354 MBh. etc.

कृतबुद्धि/ कृत--बुद्धि mfn. informed of one's duty , one who knows how religious rites ought to be conducted W.

"https://sa.wiktionary.org/w/index.php?title=कृतबुद्धि&oldid=289316" इत्यस्माद् प्रतिप्राप्तम्