सामग्री पर जाएँ

कृतवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतवत्¦ mfn. (-वान्-वती-वत्) Making, was making, made. E. कृत, and क्तवतु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतवत् [kṛtavat], (pres. p.) a. One who has done; कृतवानसि विप्रियं न मे प्रतिकूलं न च मे त्वया कृतम् Ku.4.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतवत्/ कृत--वत् mfn. perf.p.P. कृ, one who has done or made anything

कृतवत्/ कृत--वत् mfn. one who holds the stake at a game (?) Nir. v , 22

"https://sa.wiktionary.org/w/index.php?title=कृतवत्&oldid=289504" इत्यस्माद् प्रतिप्राप्तम्