कृताञ्जलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृताञ्जलिः, त्रि, कृतः अञ्जलिः येन सः । बद्धाञ्जलिः । यथा, छन्दोगपरिशिष्टे । “तदसंयुक्तपार्ष्णिर्व्वा एकपादर्द्धपादपि । कुर्य्यात्कृताञ्जलिर्व्वापि ऊर्द्ध्वबाहुरथापि वा” ॥ इति सूर्य्योपस्थाने आह्निकाचारतत्त्वम् ॥ (कृतः अञ्जलिरिव पत्रसङ्कोचो येन ।) ओषधिभेदे, पुं । इति धरणी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृताञ्जलि¦ पु॰ कृतोऽञ्जलिरिव पत्रसङ्कोचो येन।

१ लज्जालुवृक्षे

२ संपुटीकृतहस्ते त्रि॰ धरणिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृताञ्जलि¦ mfn. (-लिः-लिः-लि) One who joins the palms of the hands, making such a sign of reverence or solicitation, reverent, respect- ful. m. (-लिः) A shrub used in medicine, also in magical portions, &c. E. कृत made, अञ्जलि the hand joined, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृताञ्जलि/ कृता mfn. one who joins the hollowed palms in reverence or to solicit a favour (holding the hollowed palms together as if to receive alms or an offering) , standing in a reverent or respectful posture Mn. MBh. R.

कृताञ्जलि/ कृता m. a shrub used in medicine and in magical potions L.

"https://sa.wiktionary.org/w/index.php?title=कृताञ्जलि&oldid=497064" इत्यस्माद् प्रतिप्राप्तम्