कृतान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्तः, पुं, (कृतः अन्तः नाशः, शास्त्रनिर्णयः, विप- र्य्ययो वा येन । यथायथं व्युत्पत्तिर्दर्शनीया ।) यमः । (यथा, गोः रामायणे । ५ । ३५ । ३ । “ऐश्वर्य्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वेव पुरुषो बद्ध्वा कृतान्तेनोपनीयते” ॥) सिद्धान्तः । (यथा, भगवद्गीतायाम् । १४ । १३ । “पञ्चेमानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व्वकर्म्मणाम्” ॥) दैवम् । पूर्ब्बदेहकृतं फलोन्मुखीभूतं शुभाशुभ- कर्म्म । अकुशलकर्म्म । इत्यमरः । ३ । ३ । ६४ ॥ शनिवारः । इति शब्दचन्द्रिका ॥ (यथा, तिथि- तत्त्वधृतज्योतिषवचने । “कृतान्तकुजयोर्वारे यस्य जन्मदिनं भवेत्” ॥ यमदैवत्यमरणीनक्षत्रम् । तेन द्वित्वसङ्ख्या ॥ अश्वि- यमदहनेति वचनात् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

1।1।58।2।1

धर्मराजः पितृपतिः समवर्ती परेतराट्. कृतान्तो यमुनाभ्राता शमनो यमराड्यमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

कृतान्त पुं।

सिद्धान्तः

समानार्थक:सिद्धान्त,राद्धान्त,कृतान्त,समय,तन्त्र

3।3।64।2।1

आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु॥

पदार्थ-विभागः : , पौरुषेयः

कृतान्त पुं।

अकुशलकर्मम्

समानार्थक:कृतान्त

3।3।64।2।1

आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु॥

पदार्थ-विभागः : , क्रिया

कृतान्त पुं।

प्राक्तनशुभाशुभकर्मः

समानार्थक:दैव,दिष्ट,भागधेय,भाग्य,नियति,विधि,कृतान्त,अनय

3।3।64।2।1

आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु॥

अवयव : पापम्,शुभम्

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त¦ पु॰ कृतः अन्तो विपर्य्ययनाशो--निश्चयो विषयपरि-च्छेदो वा येन।

१ सिद्धान्ते।
“कृतो नाशो येन।

२ दैवमात्रे

३ पापे

४ यमे च।

५ पूर्व्वदेहजन्ये फलोन्मुखे

६ दैवे अमरः

७ शनौ

८ तद्वारे च शब्दचि॰
“कृता-न्तकुजयोर्वारे यस्य जन्मदिनंभवेत्” ति॰ त॰ ज्यो॰

९ यम-दैवत्ये भरणीनक्षत्रे लक्षितलक्षणया

१० द्वित्वसंख्ययाञ्च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त¦ m. (-न्तः)
1. A name of YAMA, son of SURYA, and regent of the dead, or death personified.
2. Destiny, that is, the inevitable result of actions done in a past existence.
3. A demonstrated con- clusion, proved or established doctrine.
4. Sinful or inauspicious action.
5. Saturday, which is considered as an unlucky day. f. (-न्ता) A perfume: see रेणुका। E. कृत act, (actum) done, अन्त end, destruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त/ कृता mfn. causing an end , bringing to an end , leading to a decisive termination BhP. ix , 6 , 13

कृतान्त/ कृता mfn. whose end is action , W

कृतान्त/ कृता m. " the inevitable result of actions done in a past existence " , destiny , fate R. Pan5cat. Megh. Vet.

कृतान्त/ कृता m. death personified , N. of यम(god of death) Ma1rkP. Hit.

कृतान्त/ कृता m. a demonstrated conclusion , dogma Bhag. xviii , 13

कृतान्त/ कृता m. a conclusion MBh. xii , 218 , 27

कृतान्त/ कृता m. (in Gr. )a fixed form or name (?) Pat. Introd. (on Va1rtt. 1 ) and on Pa1n2. 1-1 , 1 Va1rtt. 4

कृतान्त/ कृता m. a sinful or inauspicious action L.

कृतान्त/ कृता m. " closing the week " , Saturday L.

कृतान्त/ कृता etc. See. कृत.

कृतान्त/ कृता कृता-र्थSee. p. 303 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of स्वारोचिष Manu. Br. II. ३६. १९; वा. ६२. १८.
(II)--a name of Yama. M. १४८. ३०.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त पु.
(कृतस्य अन्तः) प्रक्रिया की समाप्ति, भा.श्रौ.सू. 11.2.21 (अथवा चित्रित रूप का पार्श्व); आप.श्रौ.सू. 14.25.2; भा.श्रौ.सू. 11.2.21.

"https://sa.wiktionary.org/w/index.php?title=कृतान्त&oldid=497066" इत्यस्माद् प्रतिप्राप्तम्