कृत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्, ई श प छिदि । इति कविकल्पद्रुमः ॥ (तुदां- परं-सकं-सेट् ।) ई, कृत्तः । श प, कृन्तति । (यथा, हितोपदेशे, -- “न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति” ॥) नृत्कृत्वृदित्यादिसूत्रेण वेमत्वादेव निष्ठायां अनिमत्वे सिद्धे अस्य पूर्ब्बस्य च ईदनुबन्धो नेम्- डीश्वीत्यस्य व्यभिचारसूचनार्थः । तेन धावुञ जवे मृजीत्यादीनां धाविताः पान्थसार्था इत्यादि सिद्धमिति रमानाथः । मनितः यतितं इत्यादि सिद्धमिति क्रमदीश्वरः । ईदित्करणमाभ्यां यङ्- लुकि निष्ठायां इम्निषेधार्थं इति केचित् । चरीकृत्त इति । किञ्चैतन्मते धावितादीनां धावनं धावः धावोऽस्य जातः धावितः इत्यादि समाधानम् । “विरहिनिकृन्तनकुन्तमुखाकृति- केतकिदन्तुरिताशे” इत्यत्र निकृन्तन इति जय- देवोक्तं निकृन्तं करोति इति शत्रन्तात् ञौ नन्द्यादित्वादने साध्यम् । इति दुर्गादासः ॥

कृत्, ई ध वेष्टे । इति कविकल्पद्रुमः ॥ (रुधां-परं- सकं-सेट् । ईर्निष्ठायामनिट् ।) ई, कृत्तः । ध, कृणत्ति चकर्त्त । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्¦ पु॰ करोति प्रातिपदिकसंज्ञां कृ--क्विप्।

१ प्रत्ययभेदे कृत्त्वंचधातुप्रकृतिकत्वे सति प्रातिपदिक संज्ञानिमित्तप्रत्ययत्वम्। धातोरित्यधिकारेण तद्विधानात् धातुप्रकृतिकत्वम्
“कृ-त्तद्धितसमासाश्चेति” पा॰ तस्य प्रातिपादकसंज्ञाव-त्त्वम्। अतएवोक्तमभियुक्तैः
“उणाद्यन्तं कृदन्तञ्च तद्धि-तान्तं समासजम्। नामसंज्ञा भवेत्तेषां स्वाद्युत्पत्तिस्ततःपरम्” तद्धितव्युदासाय धातुप्रकृतिकत्वविशेषणम्तिङ् व्युदासाय प्रातिपदिक संज्ञानिमित्तत्वमिति
“कर्त्तरिकृत्” पा॰।
“गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः” वार्त्ति॰।
“कृदभिहितोभावोद्रव्यवत् प्रकाशते” महाभाष्यम्
“सप्तम्याः कृति बहुलम्” पा॰।

२ कर्त्तरि त्रि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत् [kṛt], a. [कृ-क्विप्] (Generally at the end of comp.) Accomplisher, doer, maker, performer, manufacturer, composer &c.; पाप˚, पुण्य˚, प्रतिमा˚ &c. -m.

A class of affixes used to form derivatives (nouns, adjectives &c.) from roots.

A word so formed; कृद्ग्रहणे गतिकारक- पूर्वस्यापि ग्रहणम् Paṅ. Śekh. -Comp. -अन्त a word ending with a kṛit affix. -लोपः the rejection of kṛit affixes.

कृत् [kṛt], 1. 6 P. (कृन्तति-कृत्त)

To cut, cut off, divide, tear asunder, cut in pieces, destroy; प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् U.3.31,35; Bk.9.42;15.97;16.15; Ms.8.12. -II. 7 P. (कृणत्ति, कृत्त)

To spin.

To surround, encompass.

To attire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत् mfn. only ifc. ( Pa1n2. 6-1 , 182 ) making , doing , performing , accomplishing , effecting , manufacturing , acting , one who accomplishes or performs anything , author(See. सु-क्, कर्म-क्, पाप-क्, etc. )

कृत् m. an affix used to form nouns from roots VPra1t. Pa1n2. 3-1 , 93 ; 4 , 67 ; vi , 1 , 71 ; vii , 2 , 8 and 11 ; 3 , 33 ; viii , 4 , 29

कृत् m. a noun formed with that affix Nir. Pa1rGr2. Gobh. Pa1n2.

कृत् cl.6 P. कृन्तति, ep. also A1. तेand cl.1 P. कर्तति( perf. चकर्त, 2nd fut. कर्त्स्यतिor कर्तिष्यति, 1st fut. कर्तिताPa1n2. 7-2 , 57 Page304,3 ; Subj. कृन्तत्; aor. अकर्तीत्, Ved. 2. sg. अकृतस्) , to cut , cut in pieces , cut off , divide , tear asunder , destroy RV. AV. AitBr. MBh. etc. : Caus. कर्तयतिid. Pan5cat. : Desid. चिकर्तिषतिor चिकृत्सतिPa1n2. 7-2 , 57 ; ([ cf. ? , ? ; Lith. kertu inf. kirsti , " to cut " ; Slav. korju1 , " to split " ; Lat. curtus , culter ; Hib. ceartaighim , " I prune , trim , cut " ; cuirc , " a knife. "])

कृत् cl.7 P. कृणत्ति( impf. 3. pl. अकृन्तन्) , to twist threads , spin AV. TS. ii S3Br. iii MaitrS. = Ta1n2d2yaBr. ( Nir. iii , 21 ); to wind (as a snake) AV. i , 27 , 2 ( pr. p. f. कृन्तती); to surround , encompass , attire Dha1tup. xxix , 10.

"https://sa.wiktionary.org/w/index.php?title=कृत्&oldid=497083" इत्यस्माद् प्रतिप्राप्तम्