कृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्तिः, स्त्री, (कृत्यते इति । कृत् + कर्म्मणि क्तिन् ।) कृष्णसारादिचर्म्म । इत्यमरः । २ । ७ । ४७ ॥ (यथा, महादेवध्याने । “समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानम्” ॥) त्वक् । भूर्जः । कृत्तिकानक्षत्रम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्ति स्त्री।

मृगचर्मः

समानार्थक:अजिन,चर्मन्,कृत्ति

2।7।46।2।3

अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी। अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्.।

सम्बन्धि1 : संन्यासी

वृत्तिवान् : चर्मकारः

पदार्थ-विभागः : अवयवः

कृत्ति स्त्री।

चर्मनिर्मिततैलघृतादिपात्रम्

समानार्थक:कुतू,कृत्ति

2।9।33।1।2

कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्. सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्ति¦ स्त्री कृत्यते कृत--कर्म्मणि--क्तिन्।

१ मृगादिचर्म्मणिकृत्तिवासाः।

२ त्वचि भूर्ज्जपत्रे

४ कृत्तिकानक्षत्रे च मेदि॰

५ गृहे निरु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्ति¦ f. (-त्तिः)
1. The hide upon which the religious student sits, sleeps, &c. usually the skin of an antelope.
2. The skin.
3. The bark of the B'hurjpatra, used for writing upon, for making hooka snakes, &c.
4. One of the lunar mansions: see the next. E. कृत् to cut, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्तिः [kṛttiḥ], f. [कृत्-क्तिन्]

Skin, hide (in general); Mu.3.2.

Especially, the hide of an antelope on which a religious student sits.

The bark of the birch-tree used for writing upon &c.

The birch-tree.

One of the lunar mansions, Pleiades.

A house.-Comp. -वासः, -वासस् m. an epithet of Śiva; स कृत्ति- वासास्तपसे यतात्मा Ku.1.54; M.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्ति f. skin , hide RV. viii , 90 , 6 VS. AV.

कृत्ति f. a garment made of skin (fr. 3. कृत्?) Nir. v , 22

कृत्ति f. the hide or skin on which the religious student sits or sleeps , etc. (usually the skin of an antelope) W.

कृत्ति f. the birch tree L.

कृत्ति f. the bark of the birch tree (used for writing upon , for making hooka pipes , etc. ) W.

कृत्ति f. (= कृत्तिका)one of the lunar mansions (the Pleiads) L.

कृत्ति f. a house Naigh. iii , 4 (probably with reference to RV. viii , 90 , 6 ; but See. कुटी)

कृत्ति f. food Nir. v , 22

कृत्ति f. fame( यशस्) ib. ; ([ cf. Hib. cart ; Lat. cortex.])

कृत्ति कृत्तिकाSee. 2. कृत्.

"https://sa.wiktionary.org/w/index.php?title=कृत्ति&oldid=497085" इत्यस्माद् प्रतिप्राप्तम्