कृत्नु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्नुः, त्रि, (कृ + “कृहनिभ्यां क्त्नु” । उणां ३ । ३० । इति क्त्नुः ।) शिल्पी । इत्युणादिकोषः ॥ (यथा, -- ऋग्वेदे १ । ९२ । १० । “श्वघ्नीव कृत्नुर्विज आमिनाना मर्त्तस्य देवी जरयन्त्यायाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्नु¦ त्रि॰ कृ--क्त्नु। कारौ शिल्पिनि उणा॰
“बहुकर्म्म-करे च।
“कृष्वा कृत्नो! अकृतम्” ऋ॰

६ ।

१८ ।

१५ ।
“कृत्नो! बहुलकर्म्मणां कर्त्तः” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्नु¦ mfn. (-त्नुः-त्नुः-त्नु) An artist, an artificer or mechanic. E. कृ to make, कृत्नु Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्नु [kṛtnu], a. [कृ-क्त्नु; Uṇ.3.3]

Working well, able to work, powerful.

Clever, skilful. -त्नुः A mechanic, an artist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्नु mfn. working well , able to work , skilful , clever , an artificer or mechanic , artist RV.

कृत्नु m. N. of a ऋषि(author of RV. viii , 79 ) RAnukr.

कृत्नु कृत्यSee. 1. कृ.

"https://sa.wiktionary.org/w/index.php?title=कृत्नु&oldid=497088" इत्यस्माद् प्रतिप्राप्तम्