कृत्याकृत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्याकृत्य/ कृत्या n. what is to be done and what is not to be done , right and wrong Sus3r. Pan5cat. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=कृत्याकृत्य&oldid=497093" इत्यस्माद् प्रतिप्राप्तम्