कृत्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्वा¦ अव्य॰ कृ--कृतौ हिंसायां वा क्त्वा।

१ विधायेत्यर्थे
“कृत्वा-वकाशे रुचिसंप्रकॢप्तम्” भट्टिः।

२ हिंसित्वेत्यर्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्वा¦ ind. Having done, made, &c. E. कृ to do, क्त्वाच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्वा [kṛtvā] चिन्ता [cintā], चिन्ता A consideration of some hypothetical case; ननु नैवास्थ्ना यज्ञो, जीवतामसावित्युक्तम् । अत्रोच्यते । कृत्वा- चिन्ता एषा । अस्थ्नामिति कृत्वा चिन्त्यते ŚB. on MS.1.2.49; कृत्वाचिन्तायां प्रयोजनं न वक्तव्यम् ŚB. on MS.6.8.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्वा ind.p. having doneSee. s.v. 1. कृ.

"https://sa.wiktionary.org/w/index.php?title=कृत्वा&oldid=290801" इत्यस्माद् प्रतिप्राप्तम्