कृत्स्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्स्नम्, क्ली, (कृत् + क्स्न प्रत्ययः ।) जलम् । सर्व्वम् । (यथा, गीतायाम् । ११ । १३ । “तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा” ॥) कुक्षिः । इति मेदिनी ॥

कृत्स्नः, त्रि, (कृत् + “कृत्यशूभ्यां क्स्नः” । उणां ३ । १७ । इति क्स्नः ।) अशेषः । समस्तः । इत्यमरः । ३ । १ । ६५ ॥ (यथा, मनुः २ । १६५ । “तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्स्न वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।1।3

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्स्न¦ न॰ कृत--क्स्न।

१ सकले

२ जले

३ कुक्षौ पु॰।

२ अशेषेत्रि॰ मेदि॰
“तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचा-लयेत्” गीता। कृत्स्नस्य भाव ष्यञ्। कार्त्स्न्य-न॰ तल्। कृत्स्नता स्त्री त्व कृत्स्नत्व। न॰ साकल्ये।
“का-र्त्स्न्यायत्त्योः सम्पद्यमाने सातिः। जलसात् सम्पद्यते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्स्न¦ mfn. (-त्स्नः-त्स्ना-त्स्नं) All, whole, entire. n. (-त्स्नं)
1. Water.
2. The flank or hip. E. कृत् to encompass, कस्न Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्स्न [kṛtsna], a. [Uṇ.3.17] All, whole, entire; कृत्स्नो रसघन एव Bṛi. Up.4.5.13; एकः कृत्स्नां नगरपरिघप्रांशुबाहु- र्भुनक्ति Ś.2.16; Bg.3.29; Ms.1.15;5.82.

त्स्नम् Water.

The flank or hip.

The belly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्स्न mf( आ)n. (rarely used in pl. R. iv , 43 , 64 )all , whole , entire S3Br. Mn. etc.

कृत्स्न m. N. of a man

कृत्स्न n. water L.

कृत्स्न n. the flank or hip W.

कृत्स्न n. the belly L.

"https://sa.wiktionary.org/w/index.php?title=कृत्स्न&oldid=497102" इत्यस्माद् प्रतिप्राप्तम्