सामग्री पर जाएँ

कृदन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृदन्त¦ m. (-न्तः) A noun formed by the application of the affixes termed कृत् to the root, E. कृत्, and अन्त a final.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृदन्त/ कृद्-अन्त m. a word ending with a कृत्affix (such a word would be called by Pa1n2. simply कृत्).

कृदन्त/ कृद्-अन्त See. 1. कृत्, p.301.

"https://sa.wiktionary.org/w/index.php?title=कृदन्त&oldid=497103" इत्यस्माद् प्रतिप्राप्तम्