कृप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृप, ऊ ङ व ऌ कल्पने । इति कविकल्पद्रुमः ॥ (भ्वां--आत्मं--अकं--सेट् ।) सप्तमस्वरी । कल्पनं सामर्थ्यम् । ऊ, अकल्पिष्ट अक्लप्त । ङ, कल्पते कल्पवृक्षवदिति हलायुधः ॥ व, कल्प्स्यति चिकॢ- प्सति । ऌ, अकॢपत् । हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुरिति अनेकार्थत्वेऽन्तर्भूत- ञ्यर्थत्वात् जनयितेत्यर्थः । इति दुर्गादासः ॥

कृप, त्क दौर्ब्बल्ये । इति कविकल्पद्रुमः ॥ (अदन्त चुरां--परं--अकं--सेट् ।) सप्तमस्वरी । कृपयति । षष्ठस्वरीति त्रिलोचनः । इति दुर्गादासः ॥

कृप, कि युतौ । चित्रे । कल्पने । इति कविकल्पद्रुमः ॥ (चुरां पक्षे भ्वां--परं--अकं सकञ्च--सेट् ।) सप्तम- स्वरी । कि कल्पयति कल्पति । कृपः कॢपोऽकृ- पादाविति कॢपादेशः । इति दुर्गादासः ॥

कृपः, पुं, (कृपा अस्त्यस्य पालनसाधनत्वेन । अर्श- आदित्वात् अच् ।) कृपाचार्य्यः । स तु द्रोणाचार्य्य- श्यालकः । इति मेदिनी ॥ तथा चोक्तम् । “गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः । अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः” ॥ इति महाभारतम् ॥ (स तु गोतमवंश्यस्य शरद्वतः पुत्त्रः राज्ञा शान्तनुना कृपया पालितः अतः कृप इति नाम्ना प्रसिद्धः । सोऽसौ यावज्जीवं कौमार- ब्रह्मचर्य्यमालम्ब्य कुरुबालकानामाचार्य्यत्वे भीष्मा- दिभिर्नियोजितः कुरुक्षेत्रयुद्धे दुर्य्योधनपक्षमा- श्रित्य पाण्डवैः सह संग्रामं कृत्वा लोकक्षयकरे तस्मिन् समरे अमरत्वात् न निहतः ॥ अस्य उत्पत्तिविवरणन्तु महाभारते १ । १३० अध्याये द्रष्टव्यम् ॥) व्यासः । इति धरणी । (राजर्षि- विशेषः । यथा, ऋग्वेदे । ८ । ३ । १२ । “शग्धि यथा रुशमं श्यावकं कृपमिन्द्र ! प्रावः स्वर्णरम्” । “रुशमं श्यावकं कृपं च एतन्नामकां- स्त्रीन् राजर्षीन् यथा प्रावः” । इति भाष्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृप¦ कल्पने (सम्प्रत्तौ) भ्वा॰ आत्म॰ लुङि लुटि ऌटि ऌङि च उभ॰वृतादि अक॰ वेट्। अस्य ऋतः रकारस्थाने लः। कल्प-ते। अकल्पत्--अकल्पिष्ट--अकॢप्त। कल्प्तासि कल्पितासेकल्प्स्यति कल्प्स्यते--कल्पिष्यते। कल्पितव्यः--कल्प्त्व्यःकल्पनम् कल्पः। कॢप्तः कॢप्तिः। णिचि। कल्पयति तेअचकल्पत् त--अचीकॢपत् त। कल्पितः कल्पना कल्पयिता।
“कॢपि सम्पद्यमाने” वार्त्ति॰। एतद्योगे सम्पद्यमानेकर्त्तरि चतुर्थी। भक्तिर्ज्ञानाय कल्पते।
“कल्पवित् कल्प-यामास वन्यामेवास्य संविधाम्”
“कॢप्तेन सोपानपथेन” रघुः।
“रुचिसंप्रकॢप्तम्” भट्टिः
“प्रजापतिकल्पितयज्ञ-भागम्” कुमां॰। छेदने च सक॰
“कॢप्तकेशनखश्मश्रुः” मनुः
“कल्पनं छेदनम्” कुल्लू॰। अनु + प्रथमविधानप्रतिनिधीकरणे सक॰
“शक्तः प्रथमकल्प-स्य योऽनुकल्पे प्रवर्त्तते” स्मृतिः। अव + अवधारणे
“अनवकॢप्तावेवः” सि॰ कौ॰। आ + भूषणे सक॰ आकल्पः भूषावि + कल्पि--संशये विकल्पयति संशेते इत्यर्थः। सम्--कल्पि इदं करिष्यामीत्येबंरूपे मानसव्यापारभेदे।
“कामः सकल्पोविचित्सेत्यादि” श्रुतिः
“मनसा संकल्प-यति वाचाऽभिलपति” स्मृतिः। मानसकर्म्माभिलापने
“संकल्पेन विना राजन्! यत्किञ्चित् करुते नरः” ति॰ त॰।

कृप¦ दौर्बल्ये अद॰ चुरा॰ उभ॰ अक॰ सेट्। कृपयति ते अचि-कृपत्त

कृप¦ युतौ चित्रीकरणे वा चुरा॰ पक्षे भ्वा॰ पर॰ सेट्। कल्पयति ते कल्पति अचकल्पअचीकॢपत्--त अकल्पीत्।

कृप¦ पु॰ चु॰ कृप--अच्। राजर्षिभेदे
“यथा रुशमं श्यावकंकृपमिन्द्र! प्रावः” ऋ॰

८ ,

३ ,

१२ ,
“रुशमं श्यावकं कृपंचैतन्नामकांस्त्रीन् राजर्षीन्” यथा प्रावः” भा॰। कृपा अस्त्यस्य पालनसाधनत्वेन अर्श॰ अच्। शरद्वतोगातमस्य

२ पुत्रे

३ तत्सुतायां स्त्री ङीप्। यथा च त-योरुत्पत्तिस्तन्नामता च तथा भा॰ आ॰

१३

० अ॰ उक्तं यथा
“कृपस्यापि मम ब्रह्मन्! सम्भवं वक्तुमर्हसि। शरस्तम्बात्कथ जज्ञ कथ वाऽस्त्राण्यवाप्तवान्। वैशम्पायन[Page2193-a+ 38] उवाच। महर्षेर्गोतमस्यासोच्छरद्वान्नाम गौतमः। पुत्रःकिल महाराज! जातः सह शरैर्विभो!। न तस्य वेदाध्य-यने तथा वुद्धिरजायत। यथाऽस्य बुद्धिरभबद्धनुर्वेदे पर-न्तप!। अधिजम्मुर्यथा वेदांस्तपसा ब्रह्मचारिणः। तथास तपसोपेतः सर्व्वाण्यस्त्राण्यवाप ह। धनुर्वेदपरत्वाच्चतपसा विपुलेन च। भृशं सन्तापयामास देवराज सगौतमः। ततो जानपदीं नाम देवकन्यां सुरेश्वरः। प्रा-हिणोत्तपसो विघ्नं कुरु तस्येति कौरव!। सा हि ग-त्वाश्रमं तस्य रमणीयं शरद्वतः। धनुर्वाणधरं बालालोभयामास गौतमम्। तामेकवसनां दृष्ट्वागौतमोऽप्स-रसं वने। लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्। सधनुश्च शरस्तस्य कराभ्यामपतद्भुवि। वेपथुश्चापि तांदृष्ट्वा शरीरे समजायत। स तु ज्ञानगरीयस्त्वात्तपसश्चसमर्थनात्। अवतस्थे महाप्राज्ञो धैर्य्येण परमेण ह। यस्तस्य सहसा राजन्! विकारः समदृश्यत। तेन सुस्रावरेतोऽस्य स च तन्नावबुध्यत। धनुश्च सशरं त्यक्त्वा तथाकृष्णाजिनानि च। स विहायाश्रमन्तञ्च ताञ्चैवाप्सरसंमुनिः। जगाम रेतस्तत्तस्य शरस्तम्बे पपात च। शर-स्तम्बे च पतितं द्विधा तदभवन्नृप!। तस्याथ मिथुनंजज्ञे गौतमस्य शरद्वजः। मृगयाञ्चरतो राज्ञः शान्त-नोस्तु यदृच्छया। कश्चित् सेनाचरोऽरण्ये मिथुनं तदप-श्यत। धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च। ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह। स राज्ञेदर्शयामास मिथुनं सशरं धनुः। स तदादाय मिथुनंराजा च कृपयान्वितः। आजगाम गृहानेव मम पुत्त्रा-विति ब्रुवन्। ततः संवर्द्धयामास संस्कारैश्चाप्ययोज-यत्। प्रातीपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्। गौतमोऽपि ततोऽभ्येत्य धनुर्वेदपरोऽभवत्। कृपया यन्मयाबालाविमौ संवर्द्धिताविति। तस्मात्तयोर्नाम चक्रे तदेवस महोपतिः। गोपितौ गौतमस्तत्र तपसा समविन्दत। आगत्य तस्मै गोत्रादि सर्वमाख्यातवास्तदा। चतुर्विधंधनुर्वेदं शास्त्राणि विविधानि च। निखिलेनास्य तत्सर्वंपुह्यमाख्यातवांस्तदा। सोऽचिरेणेव कालेन परमाचा-र्य्यतां गतः। ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महार-थाः। धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः। वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः”।
“अहल्या कन्यका यस्यां शतानन्दस्तु गोतमात। तस्यनृत्यधृतिः पुत्रो धनुर्वेदविशारदः। शरद्वांस्ततसुतो-[Page2193-b+ 38] यस्य स्वर्वेश्यादर्शनात् किल। शरस्तम्बेऽपतद्रेतो मिथुनंतदभूत् श्रुतम्। तद्दृष्ट्वा कृपयाऽगृह्णाच्छान्तनुर्मृगयांचरन्। कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी” भाग॰

९ ,

२१

० । स च रुद्रांशसम्भूतः यथाह
“यस्तुराजन्। कृपोनाम ब्रह्मर्षिरभवत् क्षितौ। रुद्राणान्तुगणाद्विद्धि संभूतमतिपौरुषम्” भा॰ आ॰

६७ अ॰। म च चिरजीवी।
“अश्वत्थामा बलिर्व्यासो हनूमांश्चविभीषणः। कृपः परशुरामश्च सप्तैते चिरजीविनः” पुरा॰।
“ततो दीर्घायुयं व्यासं रामं द्रौणिं कृपं बलिम्। प्रह्लादञ्च हनूमन्तं विभीषणमथार्चयेत्” ति॰ त॰ गर्गः।

४ कर्म्मणि च
“यमासा कृपनीडं भासा केतुम् वर्द्धयन्ति” ऋ॰

१० ,

२० ,

३ ,
“कृपनीडं कर्म्मस्थानम्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृप(ऊ, लृ)ऊकृपॢ¦ r. 1st cl. (कल्पते) to be able. r. 1st and 10th cls. (कल्पति, कल्पयति)
1. To think or imagine.
2. To mix.
3. To paint or colour. r. 1st cl. (कृपति) To have pity or mercy. r. 10th cl. (कृपयति) To be weak. In the first roots ल or लृ is substituted for ऋ।

कृप¦ m. (-पः)
1. The name of a sage, the brother-in-law of DRONA.
2. A name of VYASA, the compiler of Vedas and Puranas. f. (-पा) Ten- derness, compassionateness f. (-पी) The wife of the sage DRONA. E. कृप् to be able, &c. अङ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपः [kṛpḥ], The maternal uncle of अश्वत्थामन्. [He was born of the sage Śaradvat by a nymph called Jānapadī, but along with his sister Kṛipī, also born from the nymph, he was brought up by Śantanu. He was proficient in the science of archery. In the great war he sided with the Kauravas, and after all had been slain he was given an asylum by the Pāṇḍavas. He is one of the seven Chirajīvins.] कृपश्च समितिञ्जयः Bg.1.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृप m. N. of a man (described as a friend of इन्द्र) RV. viii , 3 , 12 and 4 , 2

कृप mf( ई). N. of the son and daughter of the sage शरद्वत्(who performed severe penance ; the jealous इन्द्रtherefore sent a nymph to tempt him , but without success ; however , twin sons were born to the sage in a clump of grass [ शर-स्तम्बे] , who were found by king शान्तनुand out of pity [ कृपा] taken home and reared ; the daughter , कृपी, married द्रोण, and had by him a son called अश्वत्थामन्; the son , कृप, became one of the council at हस्तिनापुर, and is sometimes called गौतम, sometimes शारद्वत; according to Hariv. and VP. , कृपand कृपीwere only distant descendants of शरद्वत्; according to others , कृप= व्यासor = a son of कृष्ण) MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(कृपशारद्वत) the son of सत्यधृति (शरद्वत्-ब्र्। प्।), found in a forest by शन्तनु with the twin कृपी. फलकम्:F1:  भा. IX. २१. ३६; X. ८२. २४; वा. ९९. २०४; १००. ११; १०६. ३४; Vi. IV. १९. ६८.फलकम्:/F Met by कृतवर्मन्, राम and कृष्ण; फलकम्:F2:  भा. X. ५२. [५६ (V) 4, १२]; ५७. 2.फलकम्:/F invited for the राजसूय of युधिष्ठिर. फलकम्:F3:  Ib. X. ७४. १०.फलकम्:/F Joined Duryodhana's camp and survived the कुरुक्षेत्र war. फलकम्:F4:  Ib. X. ७८. [९५ (V) १६]; ८०. [2].फलकम्:/F Went to स्यमन्तपाञ्- caka for solar eclipse. फलकम्:F5:  Ib. ८२. २४.फलकम्:/F Supplied arms to शतानीक. फलकम्:F6:  Vi. IV. २१. 4.फलकम्:/F
(II)--a son of शिष्ट and सुच्चाया. M. 4. ३९.
(III)--a sage of the eighth epoch of Manu. Vi. III. 2. १७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṚPA I : A King in ancient India. He never ate flesh. (Anuśāsana Parva, Chapter 115, Verse 64).


_______________________________
*3rd word in right half of page 418 (+offset) in original book.

KṚPA II : (KṚPĀCĀRYA).

1). Genealogy. Descended from Viṣṇu thus: Brahmā- Atri--Candra--Budha--Purūravas--Āyus--Nahuṣa-- Yayāti--Puru--Janamejaya--Prācinvān--Pravīra-- Namasyu--Vītabhaya--Śuṇḍu--Bahuvidha--Saṁyāti-- Rahovādī--Raudrāśva--Matināra--Santurodha-- Duṣyanta--Bharata--Suhotā--Gala--Garda--Suketu-- Bṛhatkṣetra--Hasti--Ajamīḍha--Nīla--Śānti--Suśānti-- Puruja--Arka--Bhavyāśva--Pāñcāla--Mudgala. A dau- ghter called Ahalyā was born to Mudgala. Maharṣi Gau- tama married her. To Gautama was born Śatānanda, to him Satyadhṛti, to him Śaradvān and to Śaradvān was born Kṛpācārya. The Purāṇas refer to the generation preceding Gautama only in the maternal line. It is said in verse 2, Chapter 130 of the Ādi Parva, that Śaradvān was the son of Gautama. According to Agni Purāṇa, Bhāgavata etc. Śaradvān, father of Kṛpa was the son of the great-grand son of Gautama and grandson of Śatānanda. (Agni Purāṇa, Chapter 278).

2) Birth of Kṛpa. Though born in a family of Sages Śaradvān evinced more interest in Dhanurveda. He performed penance in the forest, with bow and arrows deposited by his side. As his penance gathered intensity the Devas got alarmed. To break his penance Indra deputed the Devatā called Jānapadī to the earth and she appeared before Śaradvān and danced, dressed only in one piece of cloth. Emission occurred to him. But, wisdom dawned on him immediately and leaving behind him the bow, arrows and deer skin he quitted the place.

The semen discharged by him fell on the arrow which broke into two giving birth to a male child and a female one.

3) Kṛpa in the Palace. One of the attendants of King Śantanu, who had come to the forest to hunt, saw the children and took them to the King. The King felt Kṛpā (pity) for them and brought them up in the palace and as they were thus brought up due to his Kṛpā they came to be called Kṛpa and Kṛpī. (Ādi Parva, Chapter 130).

4) Kṛpa's mastery of Dhanurveda. While living in the forest engaged in penance Śaradvān, with his divine power understood that the two children forsaken by him were growing up in the palace. He went to the palace and told the king details about the children. He also lived there in secret and taught Kṛpa everything contained in the four branches of Dhanurveda and the various usages in archery. Gradually Kṛpa became an ācārya (master) in Dhanurveda. Not only the Pāṇḍavas the Kauravas, the Yādavas and the Vṛṣṇis but also kings, who came from various regions of the country learned archery at the feet of Kṛpa. (Ādi Parva, Chapter 130, Verse 23).

5) Kṛpa at the trial of skill in archery of the Kauravas and the Pāṇḍavas. When the training of the Kauravas and the Pāṇḍavas in archery was over a test was arranged for them. Spectators crowded to see it. Droṇa, Kṛpa, Somadatta, Bālhīka, Bhīṣma and Vidura and other great ones took their seats in the stadium. Arjuna and Karṇa entered the arena for contest when Kṛpa inter- vened and said that Arjuna was the youngest son of Kuntī but Karṇa should specify his parentage. At this Karṇa stood stunned, and it was then that Duryodhana declared Karṇa to be the King of Aṅga. (Ādi Parva, Chapter 136).

6) Activities of Kṛpa upto the great war. (i) He attended the Rājasūya yajña of Yudhiṣṭhira. (Sabhā Parva, Chapter 34, Verse 8).

There he acted as the custodian of money and distri- buted dakṣiṇās (monetary presents). (Sabhā Parva, Chapter 35, Verse 7).

(ii) It was he who instructed the spies deputed by Duryodhana as to how to detect the Pāṇḍavas during their life incognito. (Virāṭa Parva, Chapter 29). He also detailed to Duryodhana the various aspects of politics.

(iii) Kṛpa once told Duryodhana that he was powerful enough to annihilate the Pāṇḍava army within two months. (Virāṭa Parva, Chapter 193).

7) Kṛpa in the war. (i) On the first day of the war he fought with Bṛhatkṣetra. (Bhīṣma Parva, Chapter 45).

(ii) In the fight with Cekitāna he fell down and faint- ed. (Bhīṣma Parva, Chapter 84, Verse 31).

(iii) He wounded Sātyaki. (Bhīṣma Parva, Chapter 101, Verse 40).

(iv) Fought a duel with Sahadeva. (Bhīṣma Parva, Chapter 110, Verse 12).

(v) He fought with Arjuna and Bhīma. (Bhīṣma Parva, Chapter 113, Verse 114).

(vi) Fought with Dhṛṣṭaketu. (Droṇa Parva, Chapter 14, Verse 33).

(vii) Fought with Vārdhakṣemi. (Droṇa Parva, Chapter 25, Verse 41).

(viii) His flag floated in the air and could be seen from anywhere in the battlefield. (Droṇa Parva, Chapter 105).

(ix) He killed the body-guards of Abhimanyu. (Droṇa Parva, Chapter 42, Verse 38).

(x) Fighting with Arjuna he fainted and fell down. (Droṇa Parva, Chapter 147 Verse 9).

(xi) During the fight he ridiculed Karṇa. (Droṇa Parva, Chapter 158, Verse 13).

(xii) He advised Aśvatthāmā to prevent Duryodhana from confronting Arjuna. (Droṇa Parva, Chapter 150, Verse 77).

(xiii) In the battle that ensued he defeated Śikhaṇḍī. (Droṇa Parva Chapter 169, Verse 39).

(xiv) When Droṇa fell down dead he fled from the battle-field. (Droṇa Parva, Chapter 193, Verse 12).

(xv) He was defeated by Sātyaki. (Droṇa Parva, Chapter 20 Verse 53).

(xvi) He killed Suketu, son of Citraketu. (Karṇa Parva, Chapter 54, Verse 28).

(xvii) Defeated Yudhāmanyu. (Karṇa Parva, Chapter 61, Verse 55).

(xviii) He killed the Kalinda prince. (Karṇa Parva, Chapter 85, Verse 6).

(xix) He advised Karṇa to enter into a compromise with the Pāṇḍavas. (Śalya Parva, Chapter 4).

(xx) He ran away from the battlefield to Dvaipāyana lake (Śalya Parva, Chapter 30, Verse 9).

(xxi) Yudhiṣṭhira came to the lake with an army and Kṛpa ran away from there. (Śalya Parva, Chapter 30, Verse 60).

(xxii) He appointed Aśvatthāmā chief of the army on the suggestion of Duryodhana. (Śalya Parva, Chapter 65, Verse 43).

(xxiii) He fought during the night along with Aśva- tthāmā. (Sauptika Parva, Chapter 5, Verse 35).

(xxiv) He killed the soldiers who ran away from the Pāṇḍava camp. (Sauptika Parva, Chapter 8, Verse 106).

(xxv) He set fire to the camp of the Pāṇḍavas. (Sauptika Parva, Chapter 8, Verse 109).

(xxvi) He cried at the pitiable condition of Duryo- dhana. (Sauptika Parva, Chapter 9, Verse 10).

(xxvii) He went to Hastināpura after telling Dhṛta- rāṣṭra and Gāndhārī that both the Kauravas and the Pāṇḍavas would be ruined. (Strī Parva, Chapter 11, Verse 21).

8) End of Kṛpa. The great war ended. Duryodhana and others were killed and, when Dhṛtarāṣṭra left for the forest with Gāndhārī, Kṛpa desired to accompany them. But, Dhṛtarāṣṭra did not permit it. Yudhiṣṭhira, as advised by Dhṛtarāṣṭra, put up Kṛpa with him. (Āśramavāsika Parva, Chapter 16, Verse 5). Before the Pāṇḍavas set out on their great journey Yudhiṣṭhira appointed Kṛpa as the preceptor of Parīkṣit, the son of Arjuna. (Mahāprasthāna Parva, Chapter 1, Verse 4).

During his last days Kṛpa went into the forest for penan- ce and there he breathed his last. (Śānti Parva, Chapter 296, Verse 14).

9) Synonyms for Kṛpa. Ācārya, Ācāryasattama, Bhara- tācārya. Brahmarṣi, Śāradvata, Śāradvataputra, Gautama, Kṛpa.


_______________________________
*4th word in right half of page 418 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛpa is mentioned in the Rigveda,[१] along with Ruśama and Śyāvaka, as a protégé of Indra.

  1. viii. 3, 12;
    4, 2. Cf. Ludwig, Translation of the Rigveda, 3, 163.
"https://sa.wiktionary.org/w/index.php?title=कृप&oldid=497107" इत्यस्माद् प्रतिप्राप्तम्