कृपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपणः, त्रि, (कल्पते स्वल्पमपि दातुम् । कृप् + बाहुलकात् क्युन् अत एव न लत्वम् ।) अदाता । (यथा, व्यासोक्तौ । “दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति” ॥) तत्पर्य्यायः । कदर्य्यः २ किम्पचानः ३ मितम्पचः ४ क्षुद्रः ५ । इत्यमरः । ३ । १ । ४८ ॥ किम्पचः ६ अनमितम्पचः ७ । इति तट्टीका ॥ मन्दः ८ कीकटः ९ कुमुत् १० कीणाशः ११ । इति जटा- धरः ॥ (यथा, पञ्चतन्त्रे । २ । ७५ । “दाता लघुरपि सेव्यो भवति न कृपणो महा- नपि समृद्ध्या । कूपोऽन्तः स्वादुजलः प्रीत्यै लोकस्य न समुद्रः” ॥ दीनः । यथा, हेः रामायणे २ । ३२ । २८ । “ततः स पुरुषव्याघ्रस्तद्धनं सहलक्षणः । द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो हृदापयत्” ॥ पारिभाषिककृपणानाह ॥ महाव्यसनप्राप्तो दीनः । यथा, रामायणे ४ । २१ । १९ । “आदितः कृशवृत्तिर्यः कृपणो न स राघव ! । महात्मा व्यसनं प्राप्तो दीनः कृपण उच्यते” ॥ यो हि अक्षरं ब्रह्म अविज्ञाय लोकान्तरगामी भवति सः । यदुक्तं वृहदारण्यके याज्ञवल्क्यप्रक- रणे । “यो वा एतदक्षरमविदित्वा गार्ग्यस्मा- ल्लोकात् प्रैति स कृपणः” इति ॥ दुहिता हि कृपापात्रत्वात् कृपणम् । यदुक्तं मनौ ४ । १८५ । “भ्राता ज्येष्ठः समः पित्रा भार्य्या पुत्त्रः स्वकातनुः । छाया स्वोदासवर्गश्च दुहिता कृपणं परम्” ॥) कुत्सितः । इति मेदिनी ॥

कृपणः, पुं, कृमिः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपण वि।

कृपणः

समानार्थक:कदर्य,कृपण,क्षुद्र,किम्पचान,मितम्पच,मत्सर,कीनाश

3।1।48।2।2

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपण¦ त्रि॰ कृप--क्युन् न लत्वम्। अदातरि कदर्य्ये अमरः
“कृपणेन समोदाता न कश्चिद्भुवि विद्यते। अनन्नन्नेववित्तानि यत् परेभ्यः प्रयच्छति” व्यासः।
“दातारं कृपणंमन्ये मृतोऽप्यर्थं न मुञ्चति” व्यासः।

२ मन्दे त्रि॰ मेदि॰
“कूपणाः फलहेतवः” गीता।

३ महाव्यसनप्राप्तेदीने।
“महद्वा व्यसनं प्राप्तोदीनः कृपण उच्यते”। रामा॰। श्रेण्या॰ अभूततद्भावेऽर्थेऽस्य कृतादिभिः स॰। कृप-णकृतः। कृपणस्य भावः व्यञ्। कार्प्यण्य दीनतायांन॰
“कार्पण्यदोषोपहतस्वभावः” गीता। तल्। कृपणता स्त्री, त्व कृपणत्व न॰ तत्रार्थे।

४ दैन्ये न॰।
“वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः” शा-न्तिश॰। सुखा॰ वेदनायाम् क्यङ्। कृपणायते दैन्यमनुभ-वतीत्यर्थः। सुखा॰ अस्त्यर्थे इनि। कृपणिन् दैन्ययुक्तेत्रि॰ स्त्रियां ङीप्।

५ क्रिमौ पु॰ मेदि॰। कृतःपणोयस्य वेदे नि॰ तलोपः।

६ कृतपणे पणक्रीते दा-सादौ
“एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति सकृपणः” वृ॰ उ॰।
“कृपणः पणक्रीत इव दासादिः”। भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपण¦ mfn. (-णः-णा-णं)
1. Miserly, avaricious.
2. Low, vile.
3. Poor, feeble, miserable, pitiable. m. (णः) A worm. E. कृप् to be able, क्वुन् or ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपण [kṛpaṇa], a. [कृप्-क्युन् न लत्वम्]

Poor, pitiable, wretched, helpless; राजन्नपत्यं रामस्ते पाल्याश्च कृपणाः प्रजाः U.4.25; व्रजतु च कृपा क्वाद्य कृपणा Nāg.5.3; Rām.2.32.28.

Void of judgement, unable or unwilling to discriminate or to do a thing; कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु Me.5; so जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणः Bh.3.17.

Low, mean, vile; कृपणाः फलहेतवः Bg.2.49; Mu.2.18; Bh.2.49.

Miserly, stingy.

Avaricious. -णम् Wretchedness; कुत्साय शुष्णं कृपेण परादात् Rv.1.99.9; Ms.4.185.

णः A worm.

A miser; कृपणेन समो दाता भुवि को$पि न विद्यते । अनश्नन्नेव वित्तानि यः परेभ्यः प्रयच्छति Vyāsa. -Comp. -धी, -बुद्धि a. little or low-minded. -वत्सल a. kind to the poor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपण mf( आ; ईg. बह्व्-आदि)n. ( गणs श्रेण्यादिand सुखा-दिPa1n2. 8-2 , 18 Pat. )inclined to grieve , pitiable , miserable , poor , wretched , feeble S3Br. xi , xiv MBh. etc.

कृपण mf( आ; ईg. बह्व्-आदि)n. resulting from tears AV. xi , 8 , 28

कृपण mf( आ; ईg. बह्व्-आदि)n. low , vile W.

कृपण mf( आ; ईg. बह्व्-आदि)n. miserly , stingy Pan5cat. Hit.

कृपण m. a poor man VarBr2S.

कृपण m. a scraper , niggard Pan5cat. S3a1rn3gP.

कृपण m. a worm L.

कृपण m. N. of a man VP.

कृपण n. wretchedness , misery RV. x , 99 , 9 AitBr. vii , 13 S3a1n3khS3r. Mn. iv , 185 etc.

कृपण m. ( स-कृपणम्, " miserably , pitiably ") , S3a1ntis3. (See. कार्पण्य.)

कृपण Nom. A1. (3. pl. कृपणन्त)to long for , desire RV. x , 74 , 3.

"https://sa.wiktionary.org/w/index.php?title=कृपण&oldid=497108" इत्यस्माद् प्रतिप्राप्तम्