कृपाणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाणी, स्त्री, (कृपाण + गौरादित्वात् ङीष् ।) कर्त्तरी । इत्यमरः । २ । १० । ३४ ॥ छुरिका । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाणी स्त्री।

कर्तरी

समानार्थक:कृपाणी,कर्तरी

2।10।33।2।3

तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका। आस्फोटनी वेधनिका कृपाणी कर्तरी समे॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाणी [kṛpāṇī], 1 A pair of scissors.

A dagger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपाणी f. a pair of scissors , dagger , knife Ka1d. (See. अजाकृपाणीय.)

"https://sa.wiktionary.org/w/index.php?title=कृपाणी&oldid=497114" इत्यस्माद् प्रतिप्राप्तम्