कृपालुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृपालुः, त्रि, (कृपां लाति आदत्ते । ला + डुः । यद्वा कृपाविद्यते ऽस्यास्मिन् वा । कृपा + आलुच् ।) दयालुः । इत्यमरः । ३ । १ । १५ ॥ (यथा भागवते । ४ । १२ । ५१ । कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते” ॥)

"https://sa.wiktionary.org/w/index.php?title=कृपालुः&oldid=128282" इत्यस्माद् प्रतिप्राप्तम्