कृप्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृप् [kṛp], I. 1 Ā. (कर्पते, कृपित) To have pity or mercy. -II. 1 P. (कृप (पा) यति)

To be weak.

To pity; पुंसः कृपयते भद्रे सर्वात्मा प्रीयते हरिः Bhāg.8.7.4.

To mourn, grieve, lament; अश्रूणि कृपमाणस्य यानि जीतस्य वावृतुः Av.5.19.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृप् f. (only instr. कृपा)beautiful appearance , beauty , splendour RV. VS. iv , 25.

कृप् cl.6 A1. कृपते( impf. अकृ-पन्त; aor. 3. pl. अकृप्रन्and चकृपन्त, 3. sg. अक्रपिष्ट; pr. p. कृपमाण) , to mourn , long for( acc. ) RV. ; to lament , implore RV. AV. v , 19 , 3 : cl.10 P. कृपयति( impf. अकृपयत्; p. कृपयत्gen. sg. m. कृपयतस्RV. viii , 46 , 16 ) , to mourn , grieve , lament (with acc. ) RV. ; to pity BhP. viii , 7 , 40 ; to be weak Dha1tup. xxxv , 17 (See. कृपायand क्रप्.)

"https://sa.wiktionary.org/w/index.php?title=कृप्&oldid=497119" इत्यस्माद् प्रतिप्राप्तम्