कृमिघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिघ्नः, पुं, (कृमिं हन्ति इति । हन् + टक् । “हन्ते- रत् पूर्ब्बस्य” । ८ । ४ । २२ । इति नियमात् न णत्वम् ।) विडङ्गः । इत्यमरः । २ । ४ । १०६ ॥ पलाण्डुः । कोलकन्दः । पारिभद्रः । भल्लातकः । इति राजनिर्घण्टः ॥ (विडङ्गहरिद्रा च । इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिघ्न पुं।

विडङ्गम्

समानार्थक:वेल्ल,अमोघा,चित्रतण्डुला,तण्डुल,कृमिघ्न,विडङ्ग

2।4।106।2।2

समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला। तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिघ्न¦ पु॰ कृमिं हन्ति हन--ताच्छाल्यादौ ढक्
“हन्तेरत्-पूर्बस्य” पा॰ नियमात् न णत्वम्।

१ विडङ्गे अमरः

२ प-लाण्डौ (पेयाज)

३ कोलकन्दे

५ पारिभद्रे (पालिदामांदार)

६ भल्लातके (भेला) च राजनि॰ तेषां कृमिघाति-[Page2195-a+ 38] तया तथात्वम्

७ हरिद्रायां स्त्री॰ भावप्र॰ अजा॰ टाप्।

८ विडङ्गे स्त्री॰ ङीप् राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं) Vermifuge, anthelmintic. m. (-घ्नः)
1. A shrub used in medicine, as an anthelmintic, commonly Biranga, (Erycibe paniculata, Rox.) See विडङ्ग।
2. The onion.
3. The root of the ju- jube.
4. The marking nut plant. f. (-घ्नी) Turmeric. E. कृमि a worm, हन् to kill, and ठक् affix; also क्रिमिघ्न।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिघ्न/ कृमि--घ्न mfn. vermifuge , anthelmintic Sus3r.

कृमिघ्न/ कृमि--घ्न mn. = -घातिन्Bhpr.

कृमिघ्न/ कृमि--घ्न m. the onion L.

कृमिघ्न/ कृमि--घ्न m. the root of the jujube L.

कृमिघ्न/ कृमि--घ्न m. the marking-nut plant L.

कृमिघ्न/ कृमि--घ्न m. the plant Vernonia anthelminthica L.

कृमिघ्न/ कृमि--घ्न m. = धूम्र-पत्त्राL.

"https://sa.wiktionary.org/w/index.php?title=कृमिघ्न&oldid=497127" इत्यस्माद् प्रतिप्राप्तम्