सामग्री पर जाएँ

कृमिज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिजम्, क्ली, (कृमिभ्यो जायते इति । अन्येभ्योपीति डः ।) अगुरु ॥ इत्यमरः । २ । ६ । १२६ ॥ (कृमि- जातमात्रे, त्रि । यथा, पञ्चतन्त्रे । १ । १०३ । “कौषेयं कृमिजं सुवर्णमुपलाद्दूर्व्वापि गोरोमतः । पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात्” ॥ अस्य पर्य्याया यथा । “अगुरु प्रवरं लोहं राजार्हं योगजन्तथा । वंशिकं कृमिजं वापि कृमिजग्धमनार्य्यकम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणाश्चास्यागुरुशब्दे ज्ञातव्याः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिज नपुं।

अगरु

समानार्थक:समार्थक,वंशका,अगुरु,राजार्ह,लोह,कृमिज,जोङ्गक

2।6।126।2।5

कालीयकं च कालानुसार्यं चाथ समार्थकम्. वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम्.।

 : कालागुरु

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिज¦ न॰ कृमिभिर्जन्यते कृमेर्जायते वा जन--ड।

१ अगुरुणिअमरः।

२ कृमिजातमात्रे त्रि॰

३ लाक्षायां स्त्री॰ राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिज¦ n. (-जं) Agallochum; see कृमिज। f. (-जा) Lac, a red dye so called. E. कृमि an insect, and ज born, produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृमिज/ कृमि--ज mfn. produced by worms (as silk) Pan5cat.

कृमिज/ कृमि--ज n. = -जग्धL.

"https://sa.wiktionary.org/w/index.php?title=कृमिज&oldid=497129" इत्यस्माद् प्रतिप्राप्तम्