कृशर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशरः, पुं, (कृशं अल्पमात्रां रातीति । रा + कः । कृशयोऽपि बलं राति वा ।) तुल्यतिलान्नम् । तत्प- र्य्यायः । त्रिसरः २ । इति हेमचन्द्रः ॥ (यथा, मत्स्यपुराणे, -- “गुडौदनं रवेर्दद्यात् सोमाय घृतपायसम् । संयावकं कुजे दद्यात् क्षीरान्नं सोमसूनवे । दध्योदनञ्च जीवाय शुक्राय तु घृतोदनम् । शनैश्चराय कृशरमाजमांसञ्च राहवे । चित्रौदनञ्च केतुभ्यः सर्व्वभक्षैः समर्च्चयेत्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशर¦ पु॰ कृशमल्पमात्रां राति रा--क।
“तिलतण्डुलसंमिश्रः कृशरः परिकीर्त्तितः” स्मृत्युक्ते

१ पक्वान्नभेदेहेमच॰। (खिचडी) ख्याते

२ पक्वान्नभेदे रत्री टाप् भावप्र॰कृतान्नशब्दे लक्षणादि दृश्यम्। कृशरश्च शनैश्चरायगृहयज्ञे बलित्वेन देयः यथाह मत्स्यपुरा॰
“र{??}दनंरवेर्दद्यात् सोमाय घृतपायसम्। संयावकं कुजे दद्यात्[Page2196-a+ 38] क्षीरान्नं सोमसूनवे। दध्योदनञ्च जीवस्य शुक्राय तुघृतौदनम्। शनैश्चराय कृशरमाजमांसञ्च राहवे। चित्रौदनञ्च केतुभ्यः सर्व्वभक्ष्यैः समर्चेयेत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशर¦ mf. (-रः-रा)
1. A dish composed of milk, sesamum, and rise.
2. Rice and pease boiled together wich a few spices, commonly Khichree: also कृसर।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशरः [kṛśarḥ], 1 A dish made of milk, sesamum and rice; ददौ द्विजेभ्यः कृशरं च गाश्च Bu. Ch.2.36.

Rice and peas boiled together with a few spices (Mar. खिचडी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशर for कृसरSee.

"https://sa.wiktionary.org/w/index.php?title=कृशर&oldid=497150" इत्यस्माद् प्रतिप्राप्तम्