कृशाङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशाङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गं) Spare, thin, emaciate. f. (-ङ्गी)
1. A woman with [Page201-b+ 60] a slender shape. 2 A plant, commonly Priyangu: see प्रियङ्गु E. कृश thin, अङ्ग the body, अण् and ङीष् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशाङ्ग/ कृशा mf( ई)n. " thin-bodied " , emaciate , spare , thin MBh. Pan5cat. etc.

कृशाङ्ग/ कृशा m. N. of शिवMBh. xii , 10365

कृशाङ्ग/ कृशा m. the plant प्रियङ्गुL.

कृशाङ्ग/ कृशा m. N. of an अप्सरस्VP.

"https://sa.wiktionary.org/w/index.php?title=कृशाङ्ग&oldid=497152" इत्यस्माद् प्रतिप्राप्तम्