कृशानु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशानुः, पुं, (कृश्यति तनूकरोति तृणकाष्ठादिवस्तु- जातमिति । “ऋतन्यञ्जीति” । उणां । ४ । २ । इति आनुक् ।) अग्निः । इत्यमरः । १ । १ । ५७ ॥ (यथा, रघुः । ७ । २४ । “प्रदक्षिणप्रक्रमणात् कृशानो- रुदर्च्चिषस्तन्मिथुनं चकाशे” ॥ चित्रकवृक्षः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशानु पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।54।2।3

बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः। आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशानु¦ पु॰ कृश--आनुक्।

१ वह्नौ

२ चित्रकवृक्षे च अमरः। तस्य तन्नामकत्वात्
“तस्मिन् कृशानुसाद्भूते” भट्टिः।

३ सोमपालके।
“इत्कृशानोरस्तुर्मनसाह बिभ्युषा” ऋ॰

९ ,

७७ ,

२ ,
“कृशानोः सोमपालस्यः”
“कृशानुः सोमपालःसव्यस्य पदः” ऐत॰ ब्रा॰

३ ,

२६ , भा॰।
“कृशानुरस्ता मन-सा भुरण्यन्” ऋ॰

४ ,

२७ ,

३ ,
“कृशानुरेतन्नामकः सोमपालः” भा॰।

४ सव्यपार्श्वस्यरश्मिधारके च।
“कृशानो! सव्याना-यच्छ” ता॰ व्रा॰
“कृशानुर्नाम सव्यपार्श्वस्थानां रश्मीनांधारयितेति” भा॰। ततः मत्वर्थे गोषदा॰ टन्। कृ-शानुक वह्नियुक्ते त्रि॰ तद्गणे कृशानुस्थाने कृशाकुइति वा पाठः कृशाकोश्च वह्निरेवाऽर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशानु¦ m. (-नुः)
1. A name of fire
2. A plant, (Plumbago zeylanica.) E. कृश् to make thin, आनुक Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशानुः [kṛśānuḥ], [कृश् आनुक्; Uṇ.4.2] Fire; गुरोः कृशानुप्रति- माद्बिभेषि R.2.49;7.24;1.74; Ku.1.51; Bh.2.17.-Comp. -यन्त्रम् (= अग्नियन्त्रम्) a cannon; अथ सपदि कृशा- नुयन्त्रगोलैः ......Śiva. B.28.85. -रेतस् m. an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृशानु m. (fr. कृश्for कृष्?) , " bending the bow " , N. applied to a good archer (connected with अस्तृ, " an archer " , though sometimes used alone ; कृशानु, according to some , is a divine being , in character like रुद्रor identified with him ; armed with the lightning he defends the " heavenly " सोमfrom the hawk , who tries to steal and bear it from heaven to earth) RV. VS. iv , 27 AitBr. iii , 26

कृशानु m. N. of अग्निor fire VS. v , 32 S3a1n3khS3r. vi , 12 , 3

कृशानु m. (hence) fire Sus3r. Ragh. Kum. Bhartr2.

कृशानु m. N. of विष्णुVarBr2S. xliii , 54

कृशानु m. of a गन्धर्व

कृशानु m. Plumbago zeylanica L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an indefinite Agni in the second Vedi of the north. See सम्राडग्नि। Br. II. १२. २१; वा. २९. १९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṚŚĀNU : The sage who stood guard over Soma at the Yajña conducted by sage Kutsa. (Ṛgveda, Maṇḍala 1, Anuvāka 16, Sūkta 112).


_______________________________
*2nd word in left half of page 420 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛśānu appears in the Rigveda as a mythological personage.[१] In one verse,[२] however, Roth[३] sees in this word the name of a bowman, but there seems no reason to dissociate this passage from the rest.

  1. Macdonell, Vedic Mythology, pp. 74, 112, 137;
    Hillebrandt, Vedische Mythologie, 1, 448.
  2. i. 112, 21.
  3. St. Petersburg Dictionary, s.v., 4.
"https://sa.wiktionary.org/w/index.php?title=कृशानु&oldid=497155" इत्यस्माद् प्रतिप्राप्तम्