कृषिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषिः, स्त्री, (कृष् विलेखने । “सर्व्वधातुभ्य इन्” । उणां ४ । ११७ । इति इन् । “इगुपधात् कित्” । उणां । ४ । ११९ । इति कित् ।) वैश्यवृत्ति- विशेषः । कर्षणम् । चास इति भाषा । तत्प- र्य्यायः । अनृतम् २ । इत्यमरः । २ । ९ । २ । प्रनृतम् ३ । इति जटाधरः ॥ (यथा, मेघदूते । १६ । “त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषिः [kṛṣiḥ], f. [कृष्-इक्; cf. P.III.3.18 Vārt.8]

Ploughing.

Agriculture, husbandry; चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः Mu.1.3; कृषिः क्लिष्टा$वृष्ट्या Pt.1.11; Ms.1.9,3.64,1.79; Bg.18.44.

The harvest (कृषिफल); Y.1.276.

The earth; Mb.5. -Comp. -कर्मन् n. agriculture. -जीविन् a. living by husbandry. -द्विष्टः a kind of sparrow. -पराशरः, -संग्रहः N. of a treatise on agriculture (see Annals of the Bhandarkar Oriental Research Institute Vol.XXXVI Nos. 1-2.)-फलम् agricultural produce or profit; Me.16. -सेवा agriculture, husbandry.

"https://sa.wiktionary.org/w/index.php?title=कृषिः&oldid=291884" इत्यस्माद् प्रतिप्राप्तम्