कृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्टम्, त्रि, (कृष्यते यत् तत् । कृष् + कर्म्मणि क्तः ।) कृष्टक्षेत्रम् । चसा क्षेत् इति भाषा । तत्पर्य्यायः । सीत्यम् २ हल्यम् ३ । इत्यमरः । २ । ९ । ८ ॥ (यथा, मनौ । ११ । १४५ । “कृष्टजानामोषधीनां जातानाञ्च स्वयं वने” ॥ भावे क्तः । कर्षणम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ट वि।

कृष्टक्षेत्रम्

समानार्थक:सीत्य,कृष्ट,हल्यवत्

2।9।8।3।4

मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम्. शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम्. बीजाकृतं तूप्तकृष्टे सीत्यं कृष्टं च हल्यवत्.।

वैशिष्ट्यवत् : कर्षणम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ट¦ त्रि॰ कृष--कर्म्मणि क्त।

१ कृतकर्षणे क्षेत्रादौ
“कृष्टजा-नामोषधीनां जातानां च स्वयं वने” मनुः कृष्टपच्यःभावे क्त।

२ कर्षणे न॰
“न प्रदाप्यः कृष्टफलं क्षेत्रमन्येनकारयेत्” या॰। ततः दृढा॰ भावे इमनिच् ॠतोरः। क्रष्टिमन् कृष्टत्वे कर्षणे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Ploughed or tilled, a field, &c. E. कृष् to plough, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ट [kṛṣṭa], a. [कृष् कर्मणि क्त]

Drawn, pulled, dragged, attracted &c.

Ploughed; न हि तस्मात्फलं तस्य सुकृष्टादूष- रादिव Pt.1.47. -Comp. -उप्त a. sown on cultivated ground. -ज a. grown in cultivated ground; Ms.11. 144. -पच्य, -पाक्य a.

ripening in cultivated ground; यो हि कृष्टे पक्तव्यः कृष्टपाक्यः स भवति Mbh. on P.III.1.114; cf. अकृष्टपच्य; न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः Bhāg.7.12. 18.

cultivated. -फलम् the product of a harvest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्ट mfn. drawn etc. ( ifc. ) Ragh. S3ak. etc.

कृष्ट mfn. ploughed or tilled( ifc. ) Pan5cat. etc.

कृष्ट mn. cultivated ground S3Br. v

कृष्ट m. " lengthened " , N. of a particular note (in music) TPra1t.

"https://sa.wiktionary.org/w/index.php?title=कृष्ट&oldid=497167" इत्यस्माद् प्रतिप्राप्तम्