कृष्णवर्त्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णवर्त्मन् पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।54।1।3

बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः। आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णवर्त्मन्¦ पु॰ कृष्णं वर्त्म धूमप्रसाररूपगतिस्थानमस्य।

१ वह्नौ,
“हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते” मनुपातयामाम विहगान् प्रदीप्ते कृष्णवर्त्मनि” भा॰ आ॰

२२

६ अ॰।

२ चित्रकवृक्षे अमरः

३ राहौ ग्रहे, मेदि॰। कृष्णमपवित्रं वर्त्माचरणं यस्य।

४ दुष्टकर्म्मकारके त्रि॰अमरः कृष्णएव वर्त्म।

५ वासुदेवरूपगतौ।
“कृष्णवर्त्मनिगुणान गणयन्ती जीवनेषु लघयन्त्यनुरागम्। आमता[Page2219-a+ 38] वत जरेव हिमानी सेव्यतां सुरतरङ्गिणी” उद्भटः। कृष्णवर्त्तन्यादयोऽपि वह्नौ।
“पावकं कृष्णवर्त्तनिम्” ऋ॰

८ ,

२३ ,

१९ , चित्रकवृक्षे च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णवर्त्मन्/ कृष्ण--वर्त्मन् m. " whose way is black " , fire Mn. ii , 94 MBh. R. Ragh. xi , 42

कृष्णवर्त्मन्/ कृष्ण--वर्त्मन् m. the marking-nut plant (Plumbago Zeylanica) L.

कृष्णवर्त्मन्/ कृष्ण--वर्त्मन् m. N. of राहुL.

कृष्णवर्त्मन्/ कृष्ण--वर्त्मन् m. a man of evil conduct , low man , outcast , black-guard L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KṚṢṆAVARTMAN : Another name for Agni. Agni was addressed by this word at the serpent yajña by Āstīka. (M.B. Chapter 55, Verse 10).


_______________________________
*8th word in left half of page 430 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कृष्णवर्त्मन्&oldid=497203" इत्यस्माद् प्रतिप्राप्तम्