कृष्णसर्षप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसर्षपः, पुं, (कृष्णः कृष्णवर्णः सर्षपः ।) राजसर्षपः । इति राजनिर्घण्टः ॥ (यथास्य पर्य्यायाः । “क्षवः क्षताभिजनकः कृमिकृत् कृष्णसर्षपः” ॥ अस्थ गुणाश्च । “अति तीक्ष्णा विशेषेण तद्वत्कृष्णापि राजिका” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसर्षप¦ पुं स्त्री॰ नित्यकर्म्म॰। कालसर्षपे (राइसरिषा)राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसर्षप¦ m. (-पः) Black mustard. E. कृष्ण, and सर्षप mustard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसर्षप/ कृष्ण--सर्षप m. black mustard L.

"https://sa.wiktionary.org/w/index.php?title=कृष्णसर्षप&oldid=293372" इत्यस्माद् प्रतिप्राप्तम्