कृष्णसार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसारः, पुं, (कृष्णश्चासौ सारःशवलश्चेति ।) हरिण भेदः । इत्यमरः । २ । ४ । १० । कालसार इति भाषा ॥ (यथा, मनौ २ । २३ । “कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः” ॥) अस्य मांसगुणाः । संग्राहित्वम् । रूचिबलकारि- त्वम् । ज्वरनाशित्वञ्च । इति राजवल्लभः ॥ स्नुही- वृक्षः । शिंशपावृक्षः । इति मेदिनी ॥ खदिर- वृक्षः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसार पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।1।1

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसार¦ पु॰ कृष्णशारवद् विग्रहादि।

१ मृगभेदे
“एणः कृष्णःप्रकीर्त्तितः इति” भावप्र॰ मृगभेदानभिधाय
“जाङ्गलाःप्रायशः सर्व्वे पित्तश्लेष्मकराः स्मृताः। किञ्चिद्वातकराश्चापि लघवोबलवर्द्धनाः” इति तन्मांगुणाष्ठक्ता
“एणःकृष्णमृगः स्मृतः” छन्दो॰ प॰। स्त्रियां ङीष्। कृष्णःसा-रोऽस्य।

२ स्नुहीवृक्षे

३ शिंशपावृक्षे च मेदि॰।

४ खदिरवृक्षे शब्दरत्ना॰। शिंशपावृक्षे स्त्री शब्दचि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसार¦ mf. (-रः-रा) A timber tree, Sisu, (Dalbergia Sisu, Rox.) m. (-रः)
1. The black antelope.
2. Khayar, (Mimosa catechu.)
3. A thorny plant, (Euphorbia tirucalli, &c.) E. कृष्ण black, and सार essence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णसार/ कृष्ण--सार mf( ई)n. chiefly black , black and white (as the eye) , spotted black Nal. R. Vikr. Hcat. etc.

कृष्णसार/ कृष्ण--सार m. (with or without मृग)the spotted antelope Mn. ii , 23 S3ak. Megh. etc.

कृष्णसार/ कृष्ण--सार m. Dalbergia Sissoo L.

कृष्णसार/ कृष्ण--सार m. Euphorbia antiquorum L.

कृष्णसार/ कृष्ण--सार m. Acacia Catechu L.

कृष्णसार/ कृष्ण--सार m. Euphorbia antiquorum L.

कृष्णसार/ कृष्ण--सार m. the eyeball Nya1yad.

"https://sa.wiktionary.org/w/index.php?title=कृष्णसार&oldid=497207" इत्यस्माद् प्रतिप्राप्तम्