कृष्णा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णा, स्त्री, (कृषे र्नक् णत्वं ततः टाप् ।) द्रौपदी । (सा तु पञ्चपाण्डवमहिषी । कृष्णवर्णत्वादेव अस्याः नाम तथा जातम् । यथा, महाभारते १ । १६८ । ४४ । “कृष्णेत्येवाब्रुवन् कृष्णां कृष्णाऽभूत् सा हि वर्णतः । तथा तन्मिथुनं यज्ञे द्रुपदस्य महामखे” ॥) नीलीवृक्षः । पिप्पली । (अस्याः पर्य्याया यथा । “पिप्पली चपला शौण्डी वैदेही मागधी कणा । कृष्णोपकुल्या मगधी कोला स्यात्तिक्ततण्डुला” ॥ इति वैद्यकरत्नमालायाम् ॥) द्राक्षा । इति मेदिनी ॥ नीलपुनर्नवा । कृष्णजीरकः । गम्भारी । कटुका । सारिवाविशेषः । राजसर्षपः । इति राजनिर्घण्टः ॥ पर्पटी । इति भावप्रकाशः ॥ काकोली । सोम- राजी । इति जटाधरः ॥ (द्वादशप्रकाराणां जलौ- कसां मध्ये सविषप्रकारीयजलौकोविशेषः । तस्य लक्षण यथा । “तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा” ॥ इति सुश्रुते सूत्रस्थाने १३ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णा स्त्री।

पिप्पली

समानार्थक:कृष्णा,उपकुल्या,वैदेही,मागधी,चपला,कणा,उषणा,पिप्पली,शौण्डी,कोला

2।4।96।2।1

कालमेषी कृष्णफली बाकुची पूतिफल्यपि। कृष्णोपकुल्या वैदेही मागधी चपला कणा॥

अवयव : पिप्पलीमूलम्

 : गजपिप्पली, जलपिप्पली

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णा f. a kind of leech Sus3r.

कृष्णा f. a kind of venomous insect ib.

कृष्णा f. N. of several plants (Piper longum L. ; the Indigo plant L. ; a grape L. ; a पुनर्-नवाwith dark blossoms L. ; Gmelina arborea L. ; Nigella indica L. ; Sinapis ramosa L. ; Vernonia anthelminthica L. ; = काकोलीL. ; a sort of सारिवाL. ) Sus3r.

कृष्णा f. a kind of perfume(= पर्पटी) Bhpr.

कृष्णा f. N. of द्रौपदीMBh.

कृष्णा f. of दुर्गाMBh. iv , 184

कृष्णा f. of one of the seven tongues of fire L. Sch.

कृष्णा f. of one of the mothers in स्कन्द's retinue MBh. ix , 2640

कृष्णा f. of a योगिनीHcat.

कृष्णा f. (with or without गङ्गा)N. of the river Kistna MBh. xiii , 4888 PadmaP. Na1rP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of द्रौपदी. भा. I. 7. १४.
(II)--a name of योगमाया. भा. X. 2. १२. [page१-454+ २८]
(III)--a name of यमुना. भा. X. ३२. १२.
(IV)--a daughter of खश. वा. ६९. १७०.
(V)--a R. of the Sahya hills of the दक्षिणापथ. वा. ४५. १०४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṇā : f.: Name of a river.

Listed by Mārkaṇḍeya among the rivers which are famous as mothers of the sacrificial hearths i. e. on the banks of which Soma sacrifices were performed (dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 24 (for Nī. comm. on Bom. Ed. 3. 222. 27 see Kapilā above).


_______________________________
*1st word in right half of page p315_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṇā : f.: Name of a river.

Listed by Mārkaṇḍeya among the rivers which are famous as mothers of the sacrificial hearths i. e. on the banks of which Soma sacrifices were performed (dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 24 (for Nī. comm. on Bom. Ed. 3. 222. 27 see Kapilā above).


_______________________________
*1st word in right half of page p315_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कृष्णा&oldid=497209" इत्यस्माद् प्रतिप्राप्तम्