कृष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्य¦ त्रि॰ कृष--कर्म्मणि अर्हार्थे क्यष्। कर्षणार्हे क्षेत्रादौ
“कृष्यां दहन्नपि ननु क्षितिमिन्धनेद्धः” रघुः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्य mfn. to be ploughed Ragh. ix , 80

कृष्य mfn. pulled to and fro R. ( ed. Gorr.) ii , 61 , 24.

कृष्य See. p. 306 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=कृष्य&oldid=497220" इत्यस्माद् प्रतिप्राप्तम्