केकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केकरः, त्रि, (के शिरसि मूर्द्ध्नि इत्यर्थः कर्तुं नेत्र- तारां शीलमस्य । “कृञो हेतुताच्छील्यानुलोम्येषु” । ३ । २ । २० । इति टः । “हलदन्तात् सप्तम्याः संज्ञा- याम्” । ६ । ३ । ९ । इत्यलुक् ॥) वलीरः । इत्यमरः । २ । ६ । ४९ ॥ टेरा इति भाषा । (यथा, मनौ । “पित्रा विवदमानश्च केकरो मद्यपस्तथा” ॥ चतुवर्णात्मकमन्त्रः ॥ यथा, विश्वसारतन्त्रे । “चतु- र्वर्णस्तु केकरः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केकर पुं।

नेत्रवियुक्तः

समानार्थक:वलिर,केकर

2।6।49।1।2

वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः। जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केकर¦ त्रि॰ के सूर्द्ध्नि करीतुं नेत्रतारां शीलमस्य कॄ--अच् अलुक्स॰। निम्नोन्नताक्षियुक्ते

१ पुरुषे (ट्येरा) अमरः
“पित्रा-विवदमानश्च केकरो मद्यपस्तथा” मनुः पाठान्तरे। उपचा-रात्

२ तथाचक्षुषि न॰
“तरक्षौ निहते चैव जायते केक-रेक्षणः” शाता॰। तद्धेतुतया तरक्षुबधौक्तः
“चतु-र्वर्ण्णस्तु केकरः” विश्वसारतन्त्रोक्ते चतुवर्ण्णात्मके

३ मन्त्रेपु॰ कमारशब्दे

२१

०६ पृ॰ विवृतिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केकर¦ mfn. (-रः-री-रं) Squint-eyed. E. के in the head. कृ to make, टच् affix; also compounded with अक्ष an eye, as केकराक्ष।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केकर [kēkara], a. (-री f.) [के मूर्ध्नि करीतुं नेत्रतारां शीलमस्य, कॄ-अच् अलुक् Tv.] Squint-eyed; Māl.2.5;4.2; शठ ! बान्धवनिः- स्नेह काक ! केकर ! पिङ्गल ! Dūtavākyam 1.38. -रम् A squint eye; cf. आकेकर. -Comp. -अक्ष, -नेत्र, -लोचन a. squint-eyed; Bṛi. Up.5.68.65.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केकर mfn. squint-eyed Mn. iii , 159 ( v.l. ) VarBr2S. lxx , 19 (See. केदर, टेरक.)

"https://sa.wiktionary.org/w/index.php?title=केकर&oldid=497223" इत्यस्माद् प्रतिप्राप्तम्