सामग्री पर जाएँ

केका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केका, स्त्री, (के मूर्द्ध्नि कायति । कै + कः टाप् । अलुक् समासः । यद्वा, अन्येभ्योऽपीति कर्म्मणि डः । “हलदन्तात् सप्तम्याः संज्ञायाम्” । ६ । ३ । ९ । इत्यलुक् ।) मयूरवाणी । इत्यमरः । २ । ५ । ३१ ॥ (यथा, रघौ १ । ३९ । “षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केका स्त्री।

मयूरवाणिः

समानार्थक:केका

2।5।31।1।1

केका वाणी मयूरस्य समौ चन्द्रकमेचकौ। शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके॥

वैशिष्ट्य : मयूरः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केका¦ स्त्री के मूर्द्ध्नि कायते कर्म्मणि ड अलुक्स॰। मयूर-रवे अमरः
“षड्जसंवादिनीः केकाः” रघुः। ततःअस्त्यर्थे इनिठनौ। केकिन् केकिक तद्युक्ते मयूरेपुंस्त्री इनौ स्त्रियां ङीप् ठनि टाप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केका¦ f. (-का) The cry of a peacock. E. के an imitative sound and क what sounds, from कै to sound, affixes ड and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केका [kēkā], The cry of a peacock; केकाभिर्नीलकण्ठस्तिरयति वचनं ताण्डवादुच्छिखण्डः Māl.9.3; षड्जसंवादिनीः केकाः R.1.39;7. 69;13.27;16.64; Me.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केका f. the cry of a peacock MBh. Mr2icch. Megh. etc.

"https://sa.wiktionary.org/w/index.php?title=केका&oldid=497224" इत्यस्माद् प्रतिप्राप्तम्