केचित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केचित्, व्य, (पाणिनिमते पदद्वयम् । मुग्धबोधभते तु “किमः क्त्यन्ताच्चिच्चनौ” । इति चित् प्रत्ययः ।) केचन । इति व्याकरणम् । कोन व्यक्तिरा इति भाषा ॥ (यथा, रामगीतायाम् । १४ । “केचिद्- वदन्तीति वितर्कवादिनः” । केचित्कालापकोविदाः इति रामतर्कवागीशः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केचित्¦ ind. Some, some persons. E. See the last; चिति aff. [Page203-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=केचित्&oldid=497228" इत्यस्माद् प्रतिप्राप्तम्