केत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केत, त् क मन्त्रणे । निःश्रावणे । इति कविकल्प- द्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् । मन्त्रणे नि- मन्त्रणे । अचिकेतत् । निःश्रावणं समयोद्भा- षणम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केत¦ मन्त्रणे निःश्रावणे (यथोचितभाषणे) च अद॰ चु॰ उ॰सक॰ सेट्। केतयति ते अचिकेतत् त केतयाम् बभूवआस चकार चक्रे। केतितः सङ्केतः
“क्षत्रधर्म्माण-मप्याजौ केतयेत् कुलजं द्विजम्” भा॰ आनु॰

१५

९५
“केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः” ननुः। सम् + इच्छाभेदे शब्दस्यार्थबोधकव्यापारे।
“सङ्केतो गृह्यतेजातौ गुणद्रव्यक्रियासु च” काव्यप्र॰
“साक्षात् सङ्केतितंयोऽर्थम्” सा॰ द॰ अभिप्रायसूचके चेष्टाभेदे (इसारा)सक॰
“नामगृहीतं कृतसङ्केतम्” जय॰
“कान्तार्थिनीतु या याति सङ्केतं साऽभिसारिका” अमरः

केत¦ पु॰ कित--आधारे घञ्।

१ निवासे
“अब्जकुलिशाङ्कुशकेतुकेतैः” भाग॰

१ ,

१६ ,

२६ , भावे घञ्।

२ वासे च
“अवाङ्मुखाः पक्षिगणाः विशन्ति केतार्थमिवाशु वृक्षम्” भा॰क॰

४३

३८ ।

३ प्रज्ञायां निरुक्त॰

४ संकल्पे
“देवासोअनु केतमायन्” ऋ॰

४ ,

२६ ,

२ ,।
“केतं संकल्पम्” भा॰।

५ मन्त्रणे च।
“आविष्टना पैजवनस्य केतम्” ऋ॰

७ ,

१८ ,

२५ ,
“केतं मन्त्रणम्” भा॰

६ ज्ञातरि त्रि॰।
“प्रकेतोऽसि रुद्रेभ्यः” ताण्ड्य॰ ब्रा॰

१ ,

१९ ,

१० , प्रकेतःप्रकृष्टं ज्ञातासि” भा॰।

७ ध्वजे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केत¦ r. 10th cl. (केतयति)
1. To call or invite.
2. To counsel or advise; some authorities substitute सङ्केत for this root.

केत¦ m. (-तः) A house, an abode. E. कित् to abide, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केत [kēta], a. [कित्-आधारे घञ्) Knowing, learned.

तः A house, abode; अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम् Bhāg.1.63.44.

Living, habitation.

A banner.

Will, intention, desire.

Summons, invitation.

Apparition, form, shape.

Wealth.

Atmosphere, sky.

Intellect, judgment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केत m. (4. चित्)desire , wish , will , intention [" wealth " , " atmosphere , sky " Sa1y. ] RV. VS. TS. S3a1n3khS3r.

केत m. a house , abode BhP.

केत m. mark , sign BhP. i , 16 , 34

केत m. apparition , shape Naigh. iii , 9.

"https://sa.wiktionary.org/w/index.php?title=केत&oldid=497229" इत्यस्माद् प्रतिप्राप्तम्