सामग्री पर जाएँ

केतकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केतकी, स्त्री, (केतक + गौरादित्वात् ङीष् ।) पुष्प- वृक्षविशेषः । केया इति भाषा ॥ (यथा, भ्रमराष्टके । १ । “गन्धाढ्यासौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात” ॥) तत्पर्य्यायः । सूचीपुष्पः २ हलीनः ३ जम्बुलः ४ । इति रत्नमाला ॥ केतकः ५ सूचिकापुष्पः ६ जम्बुकः ७ क्रकचच्छदः ८ । इति भावप्रकाशः ॥ तीक्ष्णपुष्पा ९ विफला १० धूलिपुष्पिका ११ मेध्या १२ कण्टदला १३ शिवद्विष्टा १४ नृपप्रिया १५ क्रकचा १६ दीर्घपत्रा १७ स्थिरगन्धा १८ गन्धपुष्पा १९ इन्दुकलिका २० दलपुष्पा २१ पांशुला २२ । अस्या गुणाः । मधुरत्वम् । तिक्तत्वम् । कफनाशित्वम् । कटुत्वम् । लघुत्वञ्च ॥ तत्पुष्पगुणाः । वर्ण्यत्वम् । केशदौर्गन्ध्यनाशित्वञ्च ॥ हेमाभाया- स्तस्या गुणाः । मदनोन्मादकत्वम् । वृंहणत्वम् । सौख्यकारित्वञ्च ॥ तस्याः स्तनगुणाः । अति- शिशिरत्वम् । कटुत्वम् । पित्तकफापहत्वम् । रसायनत्वम् । वर्णदेहदार्ढ्यकारित्वञ्च । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केतकी स्त्री।

केतकवृक्षः

समानार्थक:केतकी

2।4।170।1।2

खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केतकी f. ( g. गौरा-दिGan2ar. 46 ) id. Gi1t. Vet. Sa1h. S3ivaP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KETAKĪ : (A flower). [Pandarnus odoratissimus] Though Ketakī is a flower which had been worn on Śiva's head, it is not worshipped for the following reason.

In Satyayuga Mahāviṣṇu performed intense penance on the Śveta island for the attainment of eternal happi- ness. Brahmā also performed penance at a beauti- ful place for the annihilation of desires. During their tapas Viṣṇu and Brahmā, for a rest, left their seats and walked about in the forest when they met each other. There arose a controversy between them about their respective greatness when Śiva, in the form of a Liṅga, appeared between the two contestants and told them that he, who first found out his (Śiva's) head or feet was greater than the other. Accordingly Viṣṇu went down and Brahmā went up on a tour of enquiry.

Though Viṣṇu went down deeper and deeper for a long time to find out Śiva's feet he failed in the attempt and so returned and sat at the place whence he started for the search. Brahmā went up a very long distance when he saw a Ketakī flower falling down from the sky. He took the flower in his hands and went to Viṣṇu and told him that he had found out Śiva's head and showed the Ketakī flower as proof of his discovery claiming that it was taken from Śiva's head. But Viṣṇu did not believe Brahmā and asked the Ketakī flower to bear witness to Brahmā's claim. The flower gave false evidence in favour of Brahmā. Śiva got angry at this false evidence of Ketakī and cursed it. The Ketakī lost its place among the best flowers from that day onwards.


_______________________________
*2nd word in left half of page 407 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=केतकी&oldid=497231" इत्यस्माद् प्रतिप्राप्तम्