केन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन¦ न॰ केनेत्युप्रपक्रम्य प्रवृत्तम्। तलवकारोपनिषद्रूपे के-नेषितमित्यादिके उपनिषद्भेदे
“ईशा केन कठ प्रश्न मुण्ड-माण्डूक्यतित्तिरिः” मुक्तिको॰ उपनिषच्छब्दे विवृतिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन [kēna], ind. By what ? whence, how, why; वत्सोपमन्यो केन वृत्तिं कल्पयसि Mb.1.3.36. केनेशितोपनिषद्, केनोपनिषद् N. of one of the old principal Upaniṣads.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन ind. instr. (fr. 2. क) , by what? S3Br. iv MBh. i , ch. 3

केन ind. whence? MBh. xiii , 2167 R. vi , 12 , 4

केन ind. how? why? Pan5cat. Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=केन&oldid=497251" इत्यस्माद् प्रतिप्राप्तम्